________________
जम्बूस्वामिचरिते
भूपतिस्तत्र नाम्नापि सुप्रतिष्ठः प्रतिष्ठते । जैनधर्मसरोजालिं चुम्बितुं षट्पदोपमः ।। २०॥ भार्या रूपवती तस्य नाना धर्मसमन्विता । पट्टवद्धा सुशीलाढ्या सौन्दर्यगुणशालिनी ।। २१ ॥ भावदेवचरो ज्यायान् योऽयं भूत्वाऽमरो दिवि । भूत्वा सागरचंद्रश्च सोऽयं तस्य सुतोऽजनि ॥ २२ ॥ सौधर्म इति नाम्नापि राज्ञः ख्यातः स बंधुना । क्रमाद्वृद्धिं समासाद्य जातो निम्शेषशास्त्रवित् ॥ २३ ॥ कुमारावस्थया यावत्तिष्ठेत्स्वकुलदीपकः। अथान्येयुः स धात्रीशः सुप्रतिष्ठः कलत्रयुक् ॥ २४ ॥ समवादिमृति भूमि प्राप्तो वीरस्य वंदितुम् । वर्द्धमानमुखात्तत्र श्रुत्वा धर्मोपदेशनाम् । सद्यश्चोत्पन्ननिर्वेदो भोगेभ्यश्च परान्मुखः ॥ २५ ॥ भावयामास खे चित्ते संसारासारतां चलाम् । क्षणिकत्वाद्धनादीनां वारिबुदबुदसन्निभाम् ॥ २६॥ दीक्षां जग्राह नँग्रंथीं स्वर्गमुक्तिसुखप्रदाम् । सर्वसंगविमुक्तात्मा हानये चाष्टकर्मणाम् ॥ २७ ॥ दिवसः कतिभिर्भिक्षुः श्रुतपूर्णोऽभवन्मुनिः। गणधरस्तुर्यो जातो वर्द्धमानजिनेशिनः ।। २८ ।। सौधर्मोऽपि तथा पश्चाद्वीक्ष्य तं गणनायकम् । जातसंवेगनिर्वेदः प्रवत्राज महामुनिः ॥ २९ ॥ क्रमात्सोऽप्यभवत्तस्य पंचमो गणनायकः । सोऽहं सुधर्मनामा स्यां भवद्भातृचरोऽधुना ॥ ३०॥