________________
जम्बूस्वामिश्रेणिकमहाराजराजगृहप्रवेशवर्णनम् १४३
mwwwwwwwwwwwww इदमत्रोचितं किंचिद्यत्तज्ज्ञातं निसर्गतः।
आदानसदृशं काये............दुःखवत् ॥९॥ परं किंतु महच्चित्रं यदमी ज्ञानशालिनः। केचित्तानपि सेवते परलोकजि........॥१०॥ अहो कोपि ग्रहो मोहो दुस्त्याज्यो महतामपि । यस्यानुभावतो जंतुरात्मीयं मनुते परम् ॥ ११ ॥ (मृगा) मरीचिकां पातुं धावत्याशु जलाशया । तथा तथा समज्ञानादीहेत विषयात्सुखम् ॥ १२ ॥ यथा पश्य........कं कंबुकं काचकामली । तथायं विषयात्सौख्यं मिथ्यांधतमसा ततेः॥१३॥ यथा वा वह्निशांत्यर्थमिंधनं क्षिपति द्रुतम् । तथा तृष्णोपशांत्यर्थमज्ञः स्याद्विषयोन्मुखः ॥१४॥ अथवालमलं तेन पाटवेन वृथार्थतः ।। कुर्वतापि परादेशं निघ्नता खात्मनो हितम् ।। १५ ।। दृष्ट्वापि पतता गर्ने वृथा किं तेन चक्षुषा । गृह्णता विषयादींश्च तरिक ज्ञानेन मादृशाम् ॥ १६॥ जानतापि मयाकारि हिंसाकर्म महत्तरम् । तत्केवलं प्रमादाद्वा यद्वेच्छता यशश्चयम् ॥ १८ ॥ प्राणान्तेऽपि न हंतव्यः प्राणी कश्चिदिति श्रुतिः। मया चाष्टसहस्रास्ते हता निर्दयचेतसा ॥ १९ ॥ आफलोदयमेवैतत्कृतं कर्म शुभाशुभम् । शक्यते नान्यथा कर्तुमातीर्थाधिपतीनपि ॥ २० ॥