________________
१३८
जम्बूस्वामिचरिते
ततो दुंदुभिनिर्योपै रत्नचूलोऽप्यनिद्रितः । ज्वलितः क्रोधाग्निना योद्धं कृतांतः कोपितः किमु । अथ द्वाभ्यां च सेनाभ्यामारब्धं युद्धमुल्वणम् । हाहाकारकरं रौद्रं कृतभीषणनिःस्वनम् ॥ २२६ ॥ दंतिनो दंतिभिः सार्धमश्वैरश्वा रथै रथाः । यथाखं युयुधः सर्वे खगाश्चापि खगैः समम् ॥ २२७ ।। यावान्सर्वोऽपि संग्रामो यादृग्जातस्तदानयोः । आस्तां तद्वर्णनं तावन्नाप्युद्देष्टुं क्षमा वयम् ।। २२८ ॥ केचित्तितीर्षवो यत्र गलच्छोणितवारिधिः । हृदयोद्भेदसंभिन्ना नाचकर्ष रिपून वहन् ।। २२९ ॥ यत्रोत्थिते खुरोत्खातादंबरे रजसि स्थिते । धनुष्टंकारनादेन ज्ञातः प्रतिभटैर्भटः ।। २३०॥ सैनिकावखुरोक्षुण्णधूलीभिश्च्छादितेऽम्बरे। दिन रात्रीयते स्माथ गगनं वसुधायते ॥ २३१ ॥ ज्ञायते स्म भटो यत्र मिथस्तन्नामदेशनात् । रथो रथांगचीत्कारैर्घटाटंकारितैर्गजः ॥ २३२ ।। कचिद्गजानां चीत्कारो हुंकारोऽथ धनुष्मताम् । भटप्रचारे रेकारशब्दः पावर्तते कचित् ।। २३३ ॥ कश्चिद्भटैः परभटा भग्ना निर्जित्य संगरे । गजैर्गजा रथैर्भग्ना रथाः पद्वैश्च पत्तयः ॥ २३४ ॥
१ पदैर्गच्छति इति पगः ।