________________
जम्बूस्वामिविजयवर्णनम्
वज्रकायस्य तस्यात्र रोमांशोऽपि न भिद्यते । निर्जितस्मरसैन्येषु किमपांगपातैरपि ॥ २१४ ॥ युद्धं कुर्वति तत्रास्मिन् सावधानतयाहवे । स्थातुं तत्पुरतः कोऽपि न शशाक भटोत्तमः ॥ २१५ ॥ यथा तिग्मकरको हंति संतमसं जवात् । सप्रतापस्तथा सोऽपि जघान रिपुसंहतिम् ॥ २१६ ॥ अथात्रावसरे दैवात्केनचित्तत्र चारिणा ।
१३७
।।
मृगांकस्य चरेणशु गत्वा तत्र निवेदितम् ॥ २१७ ॥ देव कश्चित्समायातो भवत्पुण्यविपाकतः । शत्रुसैन्यमहारण्ये ज्वलद्दावानलोपमः || २१८ || अधुना युद्धं करोत्येष निभृतं संयति स्थितः । हंत सूनस्ति (स्तनति) नारीणां दुर्जयोऽवध्यविग्रहः ॥ २१९ ॥ स बंधुस्तावकीयोऽथ मित्रो वा पूर्वजन्मनः । अलमुपमाशतेनापि त्वद्वृषो(१) मूर्तिमानिव ॥ २२० ॥ अथवा श्रेणिकस्यायं कश्विद्वीराग्रणीर्भटः । तस्यादेशवशादत्र योद्धुं वीरैः समागमत् ।। २२१ ।। वचस्युक्ते चरेणेत्थं कर्णगोचरतां गते । रोमा॑चितो मृगांकोऽभूदमृतैरिव सिञ्चितः ॥ २२२ ॥ ततस्तूर्ण स सज्जोऽभूद्गर्जइंतिदलैः समम् । पादाताश्वरथव्रातैर्युद्धोद्धतैः खगैरपि ।। २२३ ।। नेदुः संग्रामभेर्यश्च शासनान्मृगलक्ष्मणः । कृते युद्धस्य तत्सैन्यं निर्जगाम पुराद्बहिः || २२४ ॥ १ गुप्तचरेण ।