________________
जम्बूस्वामिविजयवर्णनम्
त्वं जहीहि दुराग्राहमिहामुत्र च दुःखदम् । अयशस्करं खगाधीश महादुर्गतिकारणं ॥ १७४ ॥ संति योषित्सहस्राणि सुलभानि पदे पदे। तवानयैव किं साध्यं नेति विद्मोऽधुना वयं ॥ १७५ ।।। अथ चेदलसामर्थ्यान्मात्सर्य वहसि ध्रुवं । इदमज्ञविलासोत्थं दृश्यतेऽद्वैतवादवत् ।। १७६ ॥ यतश्चास्मिन् भवावर्ते जंतवः कर्मशालिनः । विद्यते बहवोऽजस्रं पर्यटति यथायथम् ॥ १७७ ॥ कर्म नानाविधं तच विचित्ररसपाकतः। तत्स्वरूपमजानाना जीवा दुर्दृष्टयः स्मृताः ॥ १७८ ॥ उक्तं च" अलंध्यशक्तिर्भवितव्यताया हेतुद्वयाविष्कृतकार्यलिंगा । अनीश्वरोजंतुरहं क्रियातः संहत्य कार्येष्विति साध्ववादीः"॥१॥ "बिभेति मृत्योर्न ततोऽस्ति मोक्षो नित्यं शिवं वांछति नास्य लाभः। तथापि बालो भयकामवश्यो वृथा स्वयं तप्यत इत्यवादीः"॥२॥ अलं मल्लोऽपि मल्लाय तस्मै चापल्यमन्यकः। तस्माचपलमन्योऽस्ति संसारस्येशी स्थितिः॥ १७९ ॥ न कोऽपि विजयीभूत्वा निष्प्रत्यूहविजूंभितः । संसृतावत्र जीवानां प्रत्यक्ष यमभक्षणात् ।। १८० ।। रत्नचूल खगाधीश सद्विचारपरो भव। बलिनोऽप्युत्पथारूढाः क्षणान्नष्टाः प्रमादिनः॥१८१ ॥ १ समंतभद्रविरचिते बृहत्स्वयंभूस्तोत्रे । २ संसारे ।