________________
जम्बूस्वामिविजयवर्णनम्
१२७
बभुर्मुकुटबद्धास्ते रत्नांशूदग्रमौलयः । सलील लोकपालानामंशा भुवमिवागताः ।।१०८॥ परिचच नैरंतये पार्थिवाः पृथिवीश्वरं । दुरात्स्वबलसामग्री दर्शयंतो यथायथम् ॥१०९॥ भूरेणवस्तदाश्वीयखुरोद्भूताः खलंधिनः। क्षणविनितसंप्रेक्षा प्रचलत्कुमरांगणाः ॥११० ॥ समुद्भटरसपायर्भटालार्महीश्वराः। प्रयाणका धृति प्रापुर्जनजल्पैरपीदृशैः॥१११ ॥ विरूपकमिदं युद्धमारब्धं मगधेशिना । ऐश्वर्यमददुर्वाराः स्वैरिणः प्रभवो यथा ॥११२ ॥ पुरः पादातमश्वीयं रथकव्याद्यहास्तिकं । क्रमानिरीयुरावेष्टय सपताकं रथं प्रभोः ॥११३॥ शनैः शनैर्जनैर्मुक्ता विरेजुः पुरथियः । कल्लोलैरिव वेलोत्थैर्महाब्धेस्तीरभूमयः ॥ ११४ ।। पुरांगनाभिरुन्मुक्ताः सुमनोऽञ्जलयोऽपतन् । सौधवातायनस्थायिदृष्टिपातैः समं प्रभोः ॥ ११५ ॥ पुरो बहिः पुरो पश्चात्समं च विधिनाधुना ॥ ददृशे दृष्टिपर्यंतमसंख्यमिव तद्भलम् ॥ ११६॥ किमिदं प्रलयक्षोभाक्षुभिंतं वारिधेर्जलं । किमुत त्रिजगत्सर्गः प्रत्ययो विभते ॥ ११७॥ कचिल्लतागृहांतस्थचंद्रकांतिशिलाश्रितान् । स्वयशोगानसंसक्तान् किन्नरान् प्रभुरेक्षत ॥ ११८॥ १ आच्छादितनेत्राः।