________________
१२८
जम्बूस्वामिचरिते
क्वचिल्लताप्रसूनेषु विलीनमधुपावली । विलोक्य स्रस्तकेशीनां सस्मार प्रिययोषितां ॥ ११९ ।। यच्छायात्सफलांस्तुंगान् सर्वसंभोग्यसंपदः। मार्गदुमान् समद्राक्षीत्स नृपाननुकुर्वतः ॥ १२० ॥ सरस्तीरभुवोऽपश्यत् सरोजरजसा तताः। सुवर्णकुट्टिमाशंका मधुःसुहृदि तन्वतीः (2)॥१२१॥ बलरेणुभिरारब्धे दोषा मन्ये नभस्यसो । करुणां रुदंती वीक्ष्य चक्रे चक्राहकामिनीं ॥ १२२ ।। गवांगणानथापश्यद्गोष्पदारण्यचारिणः । क्षीरमेघानियाजस्रं क्षरत्क्षीरप्लुतांकितान् ॥ १२३ ॥ सौरभेयान् सशृंगाग्रसमुत्खातस्थलांबुजान् । मृणालानि यशांसीव किरणान्पश्य दुर्मदान् ॥ १२४ ॥ वात्सकं क्षीरसंतोषादिव निर्मलविग्रहम् । सोऽपश्यच्चापलस्येव परां कोटिं कृतोत्प्लुतां ॥१२५॥ वांते भुवमाघ्रातुमिवोत्पलमिवानतान् । सुपक्वकणिसाननं कलमक्षेत्रमैक्षत ॥ १२६ ॥ नौद्धत्यं फलयोगीति नृणां वक्तुमिवोचत । पश्यति स्म स भूपालो राजन्यकपरिवृतः ।। १२७ ॥ सावतंसितनीलाब्जाः कंजरेणुश्रितस्तनीः । इक्षुदंडभृतो पश्यत् स्थलीस्थो कुर्वतीः स्त्रियः ॥१२८ ॥ हारिगीतस्वनाकृष्टेष्टिता हंसमंडलैः । शालिगोप्यो दृशोरस्य मुदं तेनुर्वधूटिकाः॥ १२९ ।। १ सैन्यरजोभिः । २ वृषभान् । ३ फलेन योक्तुं शीलमस्यास्तीति तत्तथाभूतं ।