________________
१२६
जम्बूस्वामिचरिते
जयस्तंवेरमा रेजुस्तुंगाः श्रृंगारितांगकाः । सांद्रसांध्यात पात्रांताश्चलंत इव भूधराः ॥ ९७ ॥ चमूमतंगजा रेजुः सज्जाः सज्जयकेतनाः । कुलशैला इवायाताः प्रभोः स्ववलदर्शने ।। ९८ ।। गजस्कंधगता रेजुर्दुर्गता विवृतांकुशाः । प्रदीपोद्भटनेपथ्या दर्पाः संदीपिता इव ।। ९९ ॥ कौक्षेय कैर्निशातोग्रधाराग्रैः सादिनौ बभ्रुः । मूर्तीभूय भुजोपाग्रलग्नैर्वा स्वैः पराक्रमैः ॥ १०० ॥ धन्विनः सुरनाराचसंभृतेषुध्यो वभुः । वनक्ष्माया महाशाखाकोटरस्थैरिवाहिभिः ।। १०१ ॥ रथिनो रथकव्यासु संभृतोचितहेतयः । संग्रामवार्धितरणे प्रस्थिता नाविका इव ।। १०२ ॥ भटा हस्त्युरसं भेजुः सशिरस्रतनुत्रकाः । समुत्खातनिशातासिपाणयः पदरक्षणैः ॥ १०३ ॥ प्रस्फुरत् स्फुरदस्त्रौघा भटाः संदर्शिताः परे । औत्पातिका इवानीला सोल्का मेघाः समुत्थिता ॥ १०४ ॥ करवालं करालाग्रं करे कृत्वाऽभयोऽपरः ।
पश्यन् मुखरसं तस्मिन् स्वसौंदर्य परिजज्ञिवान् ।। १०५ ।। कराग्रं विधृतं खङ्गं तुलयत्कोऽप्यभाद्भटः । प्रमिमित्सुरिवानेन स्वामीसत्कारगौरवं ।। १०६ ॥ महामुकुटवद्धानां साधनानि प्रतस्थिरे । पादातिहास्तिकाश्वीयरथकट्यापरिच्छिदैः ॥ १०७ ॥
१ जयहस्ती । २ खन्नै । ३ अश्वारूढाः । ४ तूणीराः । ५ शस्त्राणि । ६ शिरस्वायते इति शिरस्त्रम्; तनुत्रकाः कवचाः ।