________________
जम्बूस्वामिविजयवर्णनम्
ययोजनशतं दूरे तत्स्थानं तिष्ठतेऽधुना । तत्र गंतुं न शक्येत का कथा वीरकर्मणः ॥ ४२ ॥ अपि भूगोचरा यूयं ते भटा व्योमचारिणः । कथं साम्यं भवेद्योद्धुं युष्माकं सह तैरहो || ४३ ॥ यथार्थकः करस्फालैर्ग्रहीतुं जलसंस्थितं । प्रतीच्छतीन्दुर्विवं हि तथा युष्मत्प्रजल्पितम् ॥ ४४ ॥ अथवा (अथ ) हास्यास्पदं चैतदुद्धाहुर्वामनो यथा । प्रांशु वृक्षफलं भोक्तुं तथा स्याद्भवदुद्यमः ।। ४५ ।। यदि कश्विदविद्योपादारुह्येत् कनकाचलं (?) । तथेयं घटते नूनं युष्मदीया समुद्धतिः ॥ ४६ ॥ विना नावा पयोनाथं यथा कश्चित्तितीर्षति । रत्नचूलं तथा जेतुं युष्मदीयो मनोरथः ॥ ४७ ॥ दर्शितेत्यादिका भूमिर्दृष्टान्तानां सहस्रशः । तेन विद्याधरेणोच्चैर्यथात्मप्रतिभावलं ॥ ४८ ॥ मोघीकृताथ सर्वापि कुमारेण यशस्विना । वावदूकैर्यथा जल्पे प्रतिदृष्टान्तकोविदैः ।। ४९ ।। मा वद विद्यापते वाचमित्थमज्ञातपूर्विकां । ऋते केवलबोधाद्वा को वेच्यन्यो बलाबलं ।। ५० ॥ क्षणान्निरुत्तरो जातः खगो व्योमगतिस्तदा । मूकीभूत इवातस्थौ दर्शितुं तत्पराक्रमम् ॥ ५१ ॥ श्रेणिकस्तद्वचः श्रुत्वा साहंकारोऽभवन्नृपः । वीक्ष्येदं दुर्घटं कृत्यं किंचिदाकुलमानसः ।। ५२ ।।
१२१