________________
११८
जम्बूस्वामिचरिते
भूधरे तत्र तिष्ठामि सकलत्रश्चिरात्मुखम् । नाम्ना व्योमगतिश्चाहम सहायपराक्रमः ॥ ९॥ निश्चिताद्य मया वार्ता या चित्रास्पदकारिणी ।
श्रोतव्या सा त्वया भूप कथ्यमाना मयाधुना ॥ १० ॥ अस्त्यन्यतो गिरीशानो नाम्ना वै मलयाचलः । अस्य दक्षिणदिग्भागे केरला पूरिहाख्यया ॥। ११ ॥ मृगांकस्तत्र भूपोऽस्ति यशस्वी च कलानिधिः । भामिनी तस्य नाम्नापि विद्यते मालती लता ।। १२ ।। सा स्वसा मम भो राजन् स्याच्छीलगुणमंडिता । कांचनाभा सुतन्वंगी रोमराजीविराजिता ।। १३ ॥ या विशालवती नाम्ना सुता स्यादनयोः शुभा । कंदकविलासा सा निर्मिता विधिनाधुना ॥ १४ ॥ आकर्णीतविशालाक्षी पृथुपीनपयोधरा ।
संतप्तकनकच्छाया कांत्या कांतेः स्पृहावती ॥ १५ ॥ अथान्येद्युर्मृगांकाख्यः सोत्को विद्याधराधिपः । पृच्छति स्म मुनीशानं प्रश्रयो मूर्तिमानिव ॥ १६ ॥ कृपावारिनिधे स्वामिन् ब्रूहि मे संशयच्छिदे । अस्मत्पुत्र्याः पतिर्भावी भविता कोऽत्र भूतले ॥ १७ ॥ आकर्ण्यदं वचस्तथ्यमुवाच मुनिनायकः । क्षालयन्निव दिक्चक्रं प्रसरद्दशनांशुभिः ॥ १८ ॥ पुरे राजगृहे रम्ये श्रेणिकोऽस्ति महीपतिः । विशालवत्यास्त्वत्पुत्र्याः परिणेता भविष्यति ॥ १९ ॥
१ सोत्कण्ठः ।