________________
जम्बूस्वामिवसंत के लिहस्तिवशवर्णनम्
रेजुः किंशुकपुष्पाणि यत्रारक्तच्छवीनि च । दग्धुं हद्विरहार्तानां चिताः प्रज्वलिता इव ।। ५४ ।। एवंविधे मधौ रेमे कुमारः सह दारकैः ।
रम्यासु वनवीथीषु मधुः कोऽपि (प्य) परस्त्वयम् ।। ५५ ।। तत्र पौरजनाश्चापि रमंते सकलत्रकाः । कृत्योपवनवीथीषु क्रीडामारभथेप्सितम् ।। ५६ ।। पश्चात्स्नानार्थमाजग्मुः सर्वे तत्र जलाशये ।
स्नात्वाथ गंतुकामास्ते बभूवुः स्वालयं प्रति ।। ५७ ।। संहतिस्तत्र संजाता मिथःसंलापभाषणैः । अश्वं गजमथो यानं वेगादानाय चेतिरे ।। ५८ ।। तत्र तूर्यत्रिकध्वानैर्महान्कलकलोऽजनि । नददुंदुभिनादैश्व श्रोत्रानंदविधायिभिः ।। ५९ ।। श्रुत्वा कोलाहलध्वानं विभ्यति स्म महागजः । विषमसंग्राम सूराख्यः पट्टेभो राजसंमतः ॥ ६० ॥ भित्वासौ श्रृंखलाबंधमभ्रमत्तत्र क्रोधवान् । स्त्रवद्दंडमदाविष्टभ्रमरालीविराजितः ।। ६१ । दुरासदो महामत्तो स बभूव निषादिनाम् । भीमश्चीत्कारनादैश्च त्रासितः स्वगणाग्रणी ॥ ६२ ॥ अंजनाद्रिसमो दंती चलत्कर्णप्रभंजनः । स्थूलकायः कृतांता भी नवाषाढपयोदवत् ॥ ६३ ॥ दंतावलोऽथ दंतायैरुत्खनन् पृथिवीतलम् । शुंडादंडेन तत्रोच्चैरुद्भिरन् वारिसंचयम् ॥ ६४ ॥
१ काल इव ।
११३