________________
११२
जम्बूस्वामिचरिते
Hairconiuousum
अथ मंगलगीतिः स्यात्पंचानामपि समसु । एकत्रीक्रियते नित्यं सामग्री तत्र प्रत्यहम् ॥ ४२ ।। धनधान्यसुवर्णादिवस्त्रालंकरणानि च । नीयन्तेऽथ महामौल्यं दत्वा तैः सावधानकैः ॥४३॥ सद्ममंडनचित्रादि सर्व निष्पाद्यते भृशम् । परस्परं समाहूतो बन्धुवर्गो यतस्ततः ॥४४॥ इत्युद्वाहसमारंभे चत्वारोऽपि वणिग्वराः। सोत्साहाः सर्वकार्येषु जाताश्चानन्दशालिनः ॥ ४५ ॥ अथ प्रत्यग्रराजेव वसंतः समुपस्थितः । छिंदन जीर्णानि पत्राणि चिन्वन्नभिनवानि च ॥ ४६॥ आतपत्रं दधानोऽसौ प्रफुल्लेन्दीवरच्छलात् । प्रसनः स्वयशोमालां न्यधान्मृनि समाधवः ॥४७॥ कोकिलालापवाचालं वनं यत्र विराजते । आम्रकोरकवाणैश्च हन्तुं वा कामिनां कुलम् ।। ४८॥ प्रससार परागोऽपि दिक्षु सर्वासु यत्र वै । मन्ये कामठकेनेव क्षिप्तश्चों विमोहितुम् ॥४९॥ पुष्पगंधैरिवाकृष्टा पंक्त्या यत्रालिमालिका । वने भ्रमति बढेव शृंखला स्मरदंतिनः ॥५०॥ मंदानिलो ववौ यत्र सुगन्धश्च मुशीतलः । येन मानधनो नूनं माननीभिः पराजितम् ॥ ५१ ॥ यत्राशोकतरू रेजे युतश्चंपकवृक्षकैः । स्फुटितस्य हृदो मांसं पिंडो नूनं वियोगिनाम् ॥ ५२ ।। १ वसंतः।