________________
जम्बूस्वामिवसंत के लिहस्तिवशवर्णनम्
मानोन्मानप्रमाणानामन्यूनाधिकतां श्रितम् । संस्थानमाद्यमस्यासीच्चतुरस्रं समंततः ।। ९ ।। तदीयरूपलावण्ययौवनादिगुणोद्गमैः ।
आकृष्टा जनतानेत्रभृंगा नान्यत्र रेमिरे ।। १० । आलोक्य तस्य सौंदर्य सर्वाः पौरजनस्त्रियः । विद्धा मन्मथकाण्डेन वभूवुः स्मरपीडिताः ॥ ११ ॥ काचित्तद्वदनं द्रष्टुं वीक्ष्यमाणा मुहुर्मुहुः ।
१०९
व्रीडयाकुलचित्ता स्यान्मुग्धा कामातुरा सती ।। १२ ।। मुग्धावस्थापि तारुण्यान्नवयौवनशालिनी । काचित्कामाशिना दग्धा निःश्वसंती रिरंसयो ॥ १३ ॥ काचित्मौढा रसज्ञा च पण्डिता शास्त्रदर्शने । स्मरती तद्गुणानेव स्थिता चित्रार्पितेव च ॥ १४ ॥ काचिद्वातायने स्थित्वा गृहकार्यपराङ्मुखा । प्राप्तुं तद्दर्शनं नूनं साभिलाषानुलक्षिता ।। १५ । काचित्किचिच्छलं नीत्वा निःसरन्ती स्वसद्मनः । अटति स्म महावीथ्यां यत्र तस्य गमागमः ॥ १६ ॥ काचित्तद्दर्शनायालं सोत्तालापि विलम्बिता । कार्यध्वंसभयदेव चिंतति स्मोत्तरं पथि ।। १७ ।। काचिज्जन्मांतरेऽपीह भर्तारं तत्समं परम् । इच्छति स्म निदानेन सकामक्रिययानया ॥ १८ ॥ इत्यादिकास्तदालोकाद्विरहव्याकुलीकृताः । ताः सर्वा नामतोऽप्यत्र वर्णितुं न क्षमः कविः ॥ १९ ॥ १ रंतुं इच्छा रिरंसा तया ।