________________
अथ षष्ठः सर्गः
जीयात्स टोडरः साधुर्यस्य कीर्तिः समुज्ज्वला। विस्तृता भुवि पूर्णेन्दोरिव ज्योत्स्ना मुशारदी ॥१॥
इत्याशीर्वादः। सुविधि सुविधातारं धर्मतीर्थस्य नायकम् । शीतलं तमहं वंदे यस्य वाचः सुशीतलाः ।।१।। अथास्य यौवने पूर्णे वपुरासीन्मनोहरम् । प्रकृत्येव शशी........किं पुनः शरदागमे ॥२॥ निष्टप्लकनकच्छायं कामरूपं निरामयम् । क्षीरोत्थक्षतजं दिव्यं....................॥३॥ .........परां कोटि दधानं सौरभस्य च । अष्टोत्तरसहस्रेण लक्षणानामले........ ॥४॥
...........
............द्यत्वं भेजे रुक्मादिसच्छविम् ॥ ५॥ यत्र वज्र.............
.....हननमीशितु ...............॥ ६॥ त्रिदोषजमहातका नास्य देहेन्य................
...........मरुरगोचरः ॥७॥ तदस्य रुरुचे गात्रं परमोदारिकाहयम् । महाम्युदयनिःश्रेय.......मूलकारणम् ॥ ८॥