________________
जम्बूस्वामिजातकर्मोसवशैशवविनोदवर्णनम्
१०७
यस्मात्पुण्यविपाकतो दिवि सुरा मुंजन्ति सौख्यं परं यस्माचात्र महीतले नरवरास्तीर्थकराश्चक्रिणः । जायन्ते बलभद्रकेशवमुखास्तद्वैरिणो विष्णवः सेव्यो धर्ममहातरुः सुकृतिभिर्यत्नाकिमन्यैः परैः ॥ १६०॥ इतिश्री जम्बूस्वामिचरित्रे भगवच्छोपश्चिमतीर्थकरोपदशानुसरितस्याद्वादानवद्यगद्यविशारदपण्डितराजमल्लविरचिते
साधुपासातनयश्रीसाधुटोडरसमभ्यर्थिते जम्बूस्वामिजातकर्मोत्सवशैशवविनोदवर्णनो
नाम पंचमः सर्गः।