________________
जम्बूस्वामिजातकर्मोत्सवशैशवविनोदवर्णनम्
१०३
आपांडस्तनगंडेषु शैथिल्यान्मृदुभाषिणी ॥ तथापि शुशुभेऽत्यर्थ रत्नगर्भावनिर्यथा ॥ ११८ ॥ त्रिवली भंगमायाता तस्या गर्ने स्थिते शिशौ । चरमांगिनि संबाधावर्जितायास्तदोदरे ।। ११९ ॥ अथास्या दोहदो जातः शुभः सर्वोऽपि शर्मदः। देवशास्त्रगुरूणां हि पूजायां प्रीतिरुत्तमा ॥ १२० ॥ जिनविम्वप्रतिष्ठायां निष्ठायां पुण्यकर्मणः। जीर्णचैत्यालयोद्धारे दाने चैव चतुर्विधे ॥ १२१ ॥ तं सर्व पूरयामास श्रेष्ठी मुदितमानसः । कृतोत्साहः स लक्ष्मीवान् स्पृहालुः पुत्रदर्शने ॥ १२२॥ नवमासानतिक्रम्य सुखं सा सुषुवे सुतम् । तेजस्विनं महापूतं यथा प्राची तमोरिपुम् ।। १२३ ।। उत्तमे फाल्गुने मासे सितपक्षे शुभे दिने । रोहिणीसंस्थिते चन्द्रे तथोषसि विनिर्मले ॥१२४ ॥ जन्मोत्सवः कृतस्तेन श्रेष्ठिनानंदशालिना। बन्धुर्वर्गरशेषैश्च तथा पौरजनैः सह ॥ १२५ ॥ नेदुटुंदुभयः स्वर्गे पुष्पाष्टरभूत्तदा । ववुर्वाताः सुशीताश्च सुगंधाः पुष्परेणुभिः ॥ १२६ ।। सर्वत्रापि चतुर्दिक्षु जयकारमहाध्वनिः। श्रूयते परमानंदकारणं करणप्रियः ॥ १२७ ॥ जगुर्गीतं सुगीतज्ञाः कामिन्यो ललितभ्रवः । होनृत्यं प्रकुर्वन्ति कुंकुमारुणसाटकाः।। १२८ ।।
१ कपोलेषु । २ सूर्यम् ।