________________
जम्बूस्वामिचरिते
यथानंदरवः केकी नंदति स्म धनागमे । अयं तूर्ण समुत्थाय नमस्कुर्वन् पुनः पुनः ॥ १०७ ॥ प्रष्टुं स्वप्नफलं चासौ प्रविष्टो जिनमंदिरे । सकलत्री जिनेशादीनर्चयित्वा विशुद्धधीः ।। १०८ ॥ प्रणम्य च मुनीशानं पृच्छति स्म विशांपतिः । स्वामिन्नद्य निशाभागे पश्चिमे मम भार्यया ।। १०९ ॥ अनया सुखसाद्दृष्टा काचित्स्वभावली शुभा । तस्याः फलं यथाम्नायं ब्रूहि सज्ज्ञानलोचन ॥ ११० ॥ अथोवाच मुनिः स्वप्न फलान्यस्मान्ययथच्छिदे (१) । .............।। १११ ॥ कामदेवसमः सूनुः स्याज्जम्बूफलदर्शनात् । स चालोकात्प्रदीपाग्नेः संधुक्ष्यति कर्मेन्धनम् ॥ ११२ शालिवप्रेक्षणाच्चासौ भविष्यति लक्ष्मीपतिः । स्यात्कमलाकरालोकाद्भव्यपापौघदावहा ।। ११३ ॥ पाथोधिदर्शनाच्छ्रेष्ठिन् भवाब्धिमुत्तरिष्यति । भव्यानां मुखसंप्राप्त्यै वर्षिष्यति धर्मामृतम् ॥ ११४ ॥ श्रुत्वा धर्मफलान्युच्चैर्भूत्वा सानन्दमानसः । मुनिवृन्दं त्रिधा नत्वा श्रेष्ठी स्वगृहमागतः ।। ११५ ।। अनंतरं दिवश्च्युत्वा विद्युन्माली सुरोत्तमः । गर्भाधाने स संक्रान्तः श्रीमत्याः पूर्वपुण्यतः ।। ११६ ॥ ततस्तद्दिनमारभ्य सासीज्जिनमती तदा । सालसांगी च मृदूंगी सस्वेदा नीलचूचुका ॥ ११७ ॥ १ चूचुकं तु कुचाग्रं स्यात् इत्यमरः ।
१०२