________________
• जम्बूस्वामिजातकर्मोत्सव शैशवविनोदवर्णनम्
नान्या गतिर्भवित्रीह जानीहि त्वं सुनिश्चितम् । परस्परं विवादाद्वै जातः कोलाहलो महान् ॥ ७४ ॥ दुष्टेन तेन रुष्टेन क्षत्रियेण प्रकोपतः । तस्य पापोदयाच्चैव जिनदासोऽसिना हतः ॥ ७५ ॥ मूच्छितं तं समालोक्य सापराधात्पलायितः । ततः पौरजनाः सर्वे द्रष्टुं तत्रागताः क्षणात् ॥ ७६ ॥ अर्हदासोऽपि तत्रैत्य दृष्ट्वा तं भ्रातरं निजम् । क्षणादाकुलचित्तोऽपि निन्ये यत्नात्स्वसद्मनि ॥ ७७ ॥ आनीतः शस्त्रवैद्योऽपि तच्चिकित्सादिहेतवे । तथापि न समाधानं भवेदस्य दुरात्मनः ॥ ७८ ॥ उदिते दुष्टकर्मारौ प्रतीकारो वृथाखिलः । निसर्गत: खले पुंसि कृताप्युपकृतिर्यथा ।। ७९ ।। तं प्रतिबोधमानेतुं धर्मवाक्पद्धतिं वदन् । अर्हदासश्च तत्प्रीत्या जैनसूत्रमवीवदत् ॥ ८० ॥ भ्रातथास्मिन् भवावर्ते जीवो मिथ्यामतिः शठः । बंभ्रमीति महादुःखं परावर्तेरनंतशः ॥ ८१ ॥ मिथ्यात्वं विषया योगाः कषाया बन्धहेतवः । तत्र द्यूतादिकं कर्म लोकद्वयेऽपि गर्हितम् ॥ ८२ ॥ द्यूतादिव्यसनार्त्तानां नूनं स्याद्वधबंधनम् । इहामुत्र महातीत्रं कर्मासातं समाश्रयेत् ॥ ८३ ॥ तत्त्वयाध्यक्षतो भ्रातः प्राप्तं द्यूतफलं महत् । नूनं विद्धि परत्रापि तीव्रदुःखं करिष्यति ॥ ८४ ॥
९९