________________
जम्बूस्वामिचरिते
पलेमत्ति पिवेन्मद्यं सेवते गणिकां कुधीः । द्यूतं क्रीडति पापात्मा निंद्यकर्म करोति च ॥ ६४ ॥ कुर्याच्चौर्यादिकं सर्वमिहामुत्र च दुःखदम् । किमत्र बहुनोक्तेन स स्यात्सर्वक्रियामयः ।। ६५ ।। अहो प्रसिद्धिलोकेऽस्मिन् द्यूताद्धर्मसुतादयः । एकस्माद्व्यसनान्नष्टाः प्राप्ता दुःखपरंपराम् ॥ ६६ ॥ अयं सर्वैः समग्रैस्तु व्यसनैर्लोलमानसः । अद्य श्वो वा परश्वश्च ध्रुवं दुःखे पतिष्यति ॥ ६७ ॥ एवं पौरजनाः सर्वे जानन्तीह परस्परम् । दुर्वचनं वदंति ज्ञास्तस्य शिक्षादिहेतवे ॥ ६८ ॥ अथान्येद्युर्दिने तेन क्रीडता द्यूतमंजसा । हारितं कांचनं तावद्यावन्नास्ति स्वसद्मनि ॥ ६९ ॥ ततस्तेन गृहीतोऽसौ द्यूतकारेण शत्रुणा । त्वरितं देहि मे द्रव्यं यत्त्वयाद्य पराजितम् ॥ ७० ॥ ततोऽसौ निष्ठुरालापैराकुलोऽभूत्पराजितः । वाक्यमुत्तरमात्रं स उक्तवानसमंजसम् ॥ ७१ ॥ इहाद्य कांचनं न स्यात्प्राणान्तेऽपि च सर्वथा । वधबन्धादिकं सर्वमनिष्टं कुरु सर्वशः ॥ ७२ ॥ शृण्वन् जिनदासेनोक्तं क्षत्रियः कुपितोऽभवत् । गृह्णामीह महत्स्वर्ण प्राणानथ ते तत्कृते ॥ ७३ ॥
९८
१ मांसं । २ द्यूतं क्रीडति इति द्यूतकारः । ३ हारितं । ४ असमीक्षितं । ५ तदर्थं । स्वर्णार्थमित्यर्थः ।