________________
जम्बूस्वामिचरिते
श्रुत्वापीदं वचस्तथ्यं नासावुपशमं ययौ। शर्करादि यथा पथ्यं सज्वराय न रोचते ॥ ४२ ॥ ततः प्रत्युत्तरं वाक्यं ददौ चौर्यरतः शठः । अहो चौर्यस्य राजस्य भेदोऽस्त्यत्र महानिति ॥४३॥ राज्यस्य प्रमिता लक्ष्मीः चौर्यस्याप्रमिता च सा। तुल्यता न तयोरासीत्ततो ग्राह्यो गुणस्त्वयं ॥४४॥ अवधीय पितुः मुक्ति कृत्याकृत्यासमीक्षकः। अगात्पराङ्मुखो दुष्टो नाम्ना राजगृहं पुरम् ।। ४५॥ तत्रास्ति सस्मरस्मेरा वेश्या कामलताख्यया । आसक्तोऽसौ तया साध भोगान् भुंक्ते मनीषितान् ॥४६॥ चौर्येणार्जितं द्रव्यमनायासादहर्निशम् । यथाकामं स वेश्याये ददाति स्म स्मरातुरः॥४७॥ इति प्रश्नोत्तरं प्राप्य निर्गतं भगवन्मुखात । तुतोष श्रेणिको भूपा भूयः प्रश्नोद्यतोऽभवत् ॥४८॥ भगवन् यच्चया मोक्तं विद्युन्मालिकथानकम् । सप्तमे वासरे स्वर्गादयमेष्यति भूतले ॥४९॥ कस्य पुण्यवतः सम जन्मना भूषयिष्यति । पृष्टः कुर्वन् समाधानं जगाद जगतांपतिः ॥ ५० ॥ अत्र राजगृहे राजन राजते श्रीसमान्वतः। अहंदासाभिधः श्रेष्ठी जैनधर्मकतत्परः ॥५१॥ तस्य भायो मुरूपाचा नाम्ना जिनमती स्मृता । धर्ममृतिमहासाध्वी सद्विद्येव सुखावहा ॥ ५२॥
१ असत्कृत्य।