________________
जम्बूस्वामिचरिते
चतस्रोऽपि ततस्तूर्ण निर्विण्णा भवभीतितः । आर्यिकाव्रतमादाय निर्ययुः सद्मबन्धनात् ॥ २० ॥ यथागमं तपस्तीव्रं संतपुस्ताः शुभाशयाः । संन्यासे मरणं कृत्वा देव्यो ब्रह्मोत्तरेऽभवन् ॥ २१ ॥ विद्युन्मालिमुरस्यास्य संजातास्ता इमा नृप ।
भार्याः प्राणसमा रम्या नानासौख्याब्धिमध्यगाः ।। २२ ।। ।। श्रुत्वा धर्मकथामेनां श्रेणिको मुदमादधौ । मनो व्यापारयामास पुनः प्रसमीहितम् ॥ २३ ॥ स्वामिन्नद्य त्वया प्रोक्तं विद्युन्मालिसुरस्य यत् । विसमं विचरेणासौ तपस्तीत्रं ग्रहीष्यति ।। २४ ॥ कोऽस्ति विद्युच्च नाना कुत्रत्यो किंकुलो महान् । कथं चौरत्वमापन्नो भविष्यति कथं मुनिः ॥ २५ ॥ एतद्वृत्तं कृपां कृत्वा ब्रूहि प्रश्नविदां वरः । सव्यासं श्रोतुमिच्छामि त्वत्तो धर्मफलाप्तये ।। २६ ॥ ततोऽवादीज्जिनेशानो कृपावारिपयोनिधिः । शृणु श्रेणिक धर्मस्य माहात्म्यं परमाद्भुतम् ॥ २७ ॥ अथात्र मगधे देशे विद्यते नगरं महत् । हस्तिनागपुरं नाम्ना स्वर्लोकैकपुरोपमम् ।। २८ ।। तत्रास्ति संवरो नाना भूपो दोर्देडमंडितः । तस्य भार्यास्ति श्रीषेणा कामयष्टिः प्रियंवदा ॥ २९ ॥ तयोः सूनुरभून्नान्ना विद्वान् विद्युच्चरो नृप । शिक्षिताः सकला विद्या वर्द्धमानकुमारतः ॥ ३० ॥
९४