________________
अथ पंचमः सर्गः
कुर्वन्तु मंगलं नित्यं चतुवैिशजिनाधिपाः । श्री साधुटोडरस्यास्य साधुपासात्मजस्य वै ।। १ ।। इत्याशीर्वादः ।
सुपार्श्व पार्श्वरोचिष्णुं वंदे विघ्नौघशान्तये । चन्द्रमभमहं नौमि चन्द्ररोचिर्यशश्चयम् ॥ १ ॥ अथातः श्रेणिको नम्रः पृच्छति स्म गणाधिपम् ! इमा देव्यश्वतस्रोऽपि कुतः पुण्यादिहागताः ॥ २ ॥ आसां भवांतराणीश वद संशयविच्छिदे । ततोवाच गणेशानो विनयग्राह्या हि योगिनः ॥ ३ ॥ शृणु श्रेणिक देशेऽस्मिन्नगरी स्याच्चंपापुरी | तत्राद्यः मूरसेनोऽस्ति श्रीमतामग्रतो वरः ॥ ४ ॥ तस्य भार्याश्चतस्रः स्युस्तासां नामान्यथ शृणु । जयभद्रा सुभद्रा च धारिणी च यशोमती ॥ ५ ॥ आभिर्भोगान् भुनक्ति स्म चिरं यावच्छुभोदयः । पुनश्चादीरितः पापस्तीत्रसंक्लेशसंभवः ।। ६ ।। ततः पापोदयादेव स्यादामयमयं वपुः । युगपत्सर्वरोगाणां सन्निपातमिवाभवत् ॥ ७ ॥ कासः श्वासः क्षयश्चैव जलोदरभगंदरौ । संधिभेदी महावायुरसद्यस्तस्य चाभवत् ॥ ८ ॥ १ रोगयुक्तं ।