________________
जम्बूस्वामिचरिते
भुक्त्वा सनत्कुमारोत्थान् महाभोगाननंतरम् । प्राप्तं चक्रिगृहे जन्म चास्पदे सर्वसंपदाम् ।। १११ ।। इहामुत्र मम भ्राता गतिश्चायं कृपापरः। स्मरन् भवांतरं प्राज्ञस्तत्समीपेऽगमतदा।। ११२ ।। स्नेहााक्षपुटः सोऽयं दृष्ट्रा तं मुनिकुंजरम् । मुमूर्छ मुनिपार्श्वस्थः प्रेमोद्गारगदादिव ॥ ११३ ।। चक्रवर्ती तु तच्छ्रत्वा वेगात्तत्रागतः क्षणात् । मोहादुद्रिस्थि)तवाष्पांभो विललाप महीपतिः ॥ ११४ ॥ अहो पुत्र किमेतद्धि त्वयाकारि विरूपकम् । किमत्र कारणं वत्स वद वाक्यमभीतिदम् ॥ ११५॥ काचित्कांतातिस्नेहाा कंपमाना ससाध्वसात् । श्वासोच्छासमहावातैः प्रचकंपे लता यथा ।। ११६ ।। काचिन्मुग्धापि प्रेमाच्या विभीता नवसंगमे । साश्रुपातप्रवाहैश्च व्यक्तं रोदिति केवलम् ।। ११७ ।। काचिन्मध्यातितारुण्यावद्धा कामरसे स्फुटम् । तद्वियोगभयाात्र ज्वलति स्म स्मरातुरा ॥ ११८ ॥ काचित्प्रौढा रसज्ञा च तदालाप सुधोपमे । स्मारं स्मार गुणांस्तस्य स्थिता चित्रार्पितेव सा ॥ ११९ ।। सर्वे पौरजनाश्चापि व्याकुलीभूतचेतसः। क्षणं यावदसौस्थित्यादन्नं पानं च नाददुः ।। १२० ।। एवं तत्र महान् शोको दुःसहोऽजनि भूतले । हानी पुण्यपदार्थस्य भीतिः केषां न जायते ।। १२१ ।। १अभयप्रदम् ।