________________
जम्बूस्वामिचरिते
स्वायुरते ततश्च्युत्वा वज्रदंतनृपालये। जातस्त्वं भावदेवो यः स त्वं सागरचंद्रमाः ।। ९०।। भवदेवचरस्तत्र चक्रवर्तिगृहेऽजनि । नाम्ना शिवकुमारोऽसावोजस्वी भानुमानिव ।। ९१॥ भवदर्शनमात्रेण प्राप्य स्वीयां भवस्मृतिम् । वपुःसंसारभोगेषु विरक्तः स भविष्यति ॥ ९२ ॥ आकर्येदं कुमारोऽसो मुनिवाक्याद्भवांतरम् । संसारासारतां मत्वा जातो धर्मपरायणः ।। ९३ ॥ अहो जगदिदं कृत्स्नं जन्ममृत्युजरास्पदम् । अत्र सारः किमस्तीति चिंतयामास सत्तमः ॥ ९४ ।। सारोऽस्त्यत्र दयाधर्मो जैनो मुक्तिमुखपदः । स चेन्द्रियकरायाणां दुर्मदे दमनक्षमः ॥९५ ॥ कार्यः स एव जीवन स्वात्मनः मुखमिच्छता । इति सागरचन्द्रोऽसौ निश्चिकाय विदांवरः ॥ १६ ॥ ततस्तस्य मुनेः पार्श्व दीक्षां जग्राह कोविदः । सार्ध कैश्चिच्च भूपालेनिःशल्यः सर्वजन्तुषु ।। ९७ ॥ ततः समसुखदुःखोऽसौ रिपुमित्रसमः शमी। समः पितवने सौंधे जीविते मरणे समः ॥ ९८॥ वाद्याभ्यंतरतो ट्रेधा तपश्चोग्रं चकार सः। परीषहोपसगैश्च न चचाल समाधितः ॥ ९९ ॥
१३मशाने । २ अनशनावमोदयवृत्तिपरिसंख्यानरसपरित्यागविविक्तशम्यासनकायक्लेशा बाह्यं तपः । प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्लगध्यानान्युत्तरम् ।