________________
{ 42
[अंतगडदसासूत्र उसने हरिणैगमेषी देव की मूर्ति बनाई । मूर्ति बना कर प्रतिदिन प्रात:काल स्नान करके यावत् दुःस्वप्न निवारणार्थ प्रायश्चित्त कर गीली साड़ी पहने हुए उसकी बहुमूल्य पुष्पों से अर्चना करती । पुष्पों द्वारा पूजा के पश्चात् घुटने टिकाकर पाँचों अंग नमा कर प्रणाम करती, तदनन्तर आहार करती, निहार करती एवं अपनी दैनन्दिनी के अन्य कार्य करती। सूत्र 8 मूल- तए णं तीसे सुलसाए गाहावइणीए भत्तिबहुमाण-सुस्सूसाए
हरिणेगमेसी देवे आराहिए यावि होत्था। तए णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणट्ठाए सुलसां गाहावइणीं तुमं च णं दोण्णि वि समउउयाओ करेइ। तएणं तुब्भे दो वि सममेव गब्भे गिण्हह, सममेव गन्भे परिवहह, सममेव दारए पयायह । तए णं सा सुलसा गाहावइणी विणिहायमावण्णे दारए पयाइइ। तए णं से हरिणेगमेसी देवे सुलसाए अणुकंपणट्ठाए विणिहायमावण्णाए दारए करयलसंपुडेणं गिण्हइ, गिण्हित्ता तव अंतियं साहरइ । तं समयं च णं तुमं पि नवण्हं मासाणं सुकुमालदारए पसवसि। जे वि य णं देवाणुप्पिए! तव पुत्ता ते वि य तव अंतियाओ करयल-संपुडेणं गिण्हइ, गिण्हित्ता सुलसाए गाहावइणीए अंतिए साहरइ । तं तव चेव
णं देवइ ! एए पुत्ता, नो चेव णं सुलसाए गाहावइणीए। संस्कृत छाया- ततः खलु तस्या: सुलसाया: गाथापत्न्या: भक्तिबहुमान-शुश्रूषया हरिणैगमेषी
देवः आराधित: यावत् अभवत् । ततः खलु स: हरिणैगमेषी देव: सुलसायाः गाथापत्न्याः अनुकंपनार्थम् सुलसां गाथापत्नीं त्वां च खल द्वेऽपि समऋतके करोति । ततः खलु युवां द्वेऽपि सममेव काले गर्भो ग्रह्णीथः, समकालमेव गभॊ परिवहथः, सममेव च दारकौ प्रजनयथः ततः खलु सा सुलसा गाथापत्नी विनिघातमापन्नान् दारकान् प्रजनयति । ततः खलु स: हरिणैगमेषी देव: सुलसायाः अनुकंपनार्थम् विनिघातमापन्नान् दारकान् करतलसंपुटेन गृह्णाति, गृहीत्वा तव अन्तिकं समाहरति । तस्मिन् समये च खलु त्वमपि नवानां मासानां सुकुमारदारकान् प्रसूषे । येऽपि च खलु हे देवानुप्रिये ! तव पुत्रा: तेऽपि च तव अन्तिकात् करतलसंपुटेन गृह्णाति, गृहीत्वा सुलसाया: गाथापत्न्या: अंतिके समाहरति । तत् तव चैव खलु देवकि ! एते पुत्राः, न चैव खलु सुलसाया: गाथापत्न्याः ।