________________
प्रथम वर्ग - प्रथम अध्ययन ]
9} अशोकवरपादपः तत्र खलु द्वारावत्यां नगर्यां कृष्णो नाम वासुदेव: राजा परिवसति महता हिमवन्तराजवर्णकः।। स: खल तत्र समद्रविजयप्रमखानां दशानां दशार्हाणां बलदेवप्रमुखानां पंचानां महावीराणां प्रद्युम्न-प्रमुखानाम् अर्द्धचतुष्काणां कुमारकोटीनां शाम्ब-प्रमुखानां षष्ट्या दुर्दान्त साहस्रीणाम् महासेन-प्रमुखानां षट्पञ्चाशत् बलवर्गसाहस्रीणाम् वीरसेन-प्रमुखानाम् एकविंशति: वीरसाहस्रीणाम् उग्रसेन-प्रमुखानां षोडशानां राजसाहस्रीणां रुक्मिणी-प्रमुखानां षोडशानां देवीसाहस्रीणाम् अनंगसेना-प्रमुखानां अनेकासाम् गणिकासाहस्रीणाम् अन्येषां च बहूनाम् ईश्वर यावत् सार्थवाहानां
द्वारावत्या: नगर्या: अर्धभरतस्य च समस्तस्य च आधिपत्यं यावत् विहरति ।।5।। अन्वायार्थ-तीसे णं बारवईए नयरीए = उस द्वारिका नगरी के, बहिया उत्तर-पुरस्थिमे दिसिभाए = बाहर ईशान कोण में, एत्थ णं रेवयए नाम पव्वए होत्था = यहाँ रैवतक नाम का पर्वत था, वण्णओ = जो वर्णन करने योग्य था। तत्थ णं रेवयए पव्वए = उस रैवतक पर्वत पर, नंदणवणे नामं उज्जाणे होत्था । = नन्दनवन नामक उद्यान था, वण्णओ, सुरप्पिए नाम = जो वर्णनीय था, जिसमें सुरप्रिय नाम का, जक्खाययणे होत्था = यक्षायतन था, पोराणे से णं एगेणं = जो प्राचीन था वह एक, वणखंडेण परिक्खित्ते = वनखण्ड से घिरा हुआ था। असोगवरपायवे = (उसमें एक) श्रेष्ठ अशोक वृक्ष था। तत्थ णं बारवईए नयरीए = वहाँ निश्चय करके (उस) द्वारिका नगरी में, कण्हे नामं वासुदेवे राया परिवसइ = कृष्ण नाम के वासुदेव राजा रहते थे। महया हिमवंतराय वण्णओ = वे महान् हिमवन्त पर्वत की तरह मर्यादा पालक थे।
सेणं तत्थ समुद्दविजयपामोक्खाणं = वहाँ द्वारिका में समुद्र विजय प्रमुख, दसण्हं दसाराणं = दस दशाह अर्थात् पूजनीय पुरुष, बलदेवपामोक्खाणं = बलदेव प्रमुख, पंचण्हं महावीराणं = पाँच महावीर (और), पज्जुण्ण-पामोक्खाणं = प्रद्युम्नकुमार प्रमुख, अधुट्ठाणं कुमारकोडीणं = साढ़े तीन करोड़ कुमार, संबपामोक्खाणं = शाम्ब प्रमुख, सट्ठीए दुईत साहस्सीणं = साठ हजार दुर्दान्त वीर तथा, महासेणपामोक्खाणं = महासेन प्रमुख, छप्पण्णाए बलवग्गसाहस्सीणं = छप्पन हजार बलवर्ग सैनिक, वीरसेणपामोक्खाणं = वीरसेन आदि, एगवीसाए वीरसाहस्सीणं = इक्कीस हजार वीर योद्धा, उग्गसेण-पामोक्खाणं = उग्रसेन प्रमुख, सोलसण्हं रायसाहस्सीणं = सोलह हजार राजा एवं, रूप्पिणी-पामोक्खाणं = रुक्मिणी प्रमुख, सोलसण्हं देवीसाहस्सीणं = सोलह हजार रानियाँ, अणंगसेणा-पामोक्खाणं = अनंगसेना प्रमुख, अणेगाणं गणियासाहस्सीणं = अनेक हजार गणिकाएँ, अण्णेसिं च बहूणं = एवं अन्य बहुत से, ईसर जाव सत्थवाहाणं = ईश्वर पदधारी से लेकर सार्थवाहों से सम्पन्न, अद्धभरहस्स य सम्मत्तस्स य = समस्त