________________
प्रथम वर्ग प्रथम अध्ययन ]
सूत्र 3
मूल
एवं खलु जम्बू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पण्णत्ता । जइ णं भंते ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पण्णत्ता पढमस्स णं भंते ! वग्गस्स अंतगडदसाणं समणेणं जाव संपत्तेणं कइ अज्झयणा पण्णत्ता ?
5}
एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा पण्णत्ता । तं जहा
गोयम समुद्द सागर, गंभीरे चेव होइ थिमिए य ।
अयले कंपिल्ले खलु, अक्खोभ पसेणई विण्हू ||
संस्कृत छाया - एवं खलु जम्बू ! श्रमणेन यावत् (सिद्धगतिं) सम्प्राप्तेन अष्टमस्य अंगस्य
अन्तकृद्दशानां अष्टौ वर्गाः प्रज्ञप्ताः । यदि खलु भदन्त ! श्रमणेन यावत् (सिद्धगतिं) संप्राप्तेन अष्टमस्य अंगस्य अन्तकृद्दशानां अष्टौ वर्गाः प्रज्ञप्ताः, प्रथमस्य खलु भदन्त ! वर्गस्य अन्तकृद्दशानां श्रमणेन यावत् (सिद्धगतिं) संप्राप्तेन कति अध्ययानानि प्रज्ञप्तानि ?
एवं खलु जम्बू ! श्रमणेन यावत् (सिद्धगतिं) संप्राप्तेन अष्टमस्य अंगस्य अन्तकृद्दशानां प्रथमस्य वर्गस्य दश अध्ययनानि प्रज्ञप्तानि । तद् यथा-गौतमः समुद्रः सागर: गम्भीरश्चैव भवति स्तिमितश्च अचल: काम्पिल्यः खलु अक्षोभः प्रसेनजित: विष्णुः ।।3।।
अन्वायार्थ-एवं खलु जम्बू ! समणेणं = इस प्रकार निश्चय ही हे जम्बू ! श्रमण, जाव संपत्ते = यावत् (सिद्धगति) प्राप्त वीरप्रभु ने, अट्ठमस्स अंग आठवें अंग - शास्त्र, अंतगडदसाणं = अन्तकृद्दशा के, अट्ठ वग्गा पण्णत्ता । = आठ वर्ग प्रतिपादित किये हैं। जड़ णं भंते ! = हे पूज्य ! यदि निश्चय ही, समणेणं जाव संपत्तेणं | = श्रमण यावत् मुक्ति को प्राप्त प्रभु | अट्ठमस्स अंगस्स = आठवें अंग, अंतगडदसाणं = अन्तकृद्दशा के, अट्ठ वग्गा पण्णत्ता = आठ वर्ग प्रतिपादित किये हैं (तो), पढमस्स णं भंते ! वग्गस्स अंतगडदसाणं = भदन्त ! निश्चय ही पहले अन्तकृद्दशांग सूत्र के प्रथम वर्ग के,
=