________________
मूल
{164
[अंतगडदसासूत्र तब श्रमण भगवान महावीर ने अतिमुक्त कुमार को धर्म कथा सुनाई। धर्म कथा सुनकर और उसे धारण कर अतिमुक्त कुमार बड़े प्रसन्न हुए और बोले-“हे देवानुप्रिय! मैं अपने माता-पिता को पूछकर फिर आपकी सेवा में दीक्षा ग्रहण करूँगा।"
___ भगवान बोले-“हे देवानुप्रिय ! जैसे तुम्हें सुख हो वैसे करो । पर धर्मकार्य में प्रमाद मत करो।" सूत्र6
तए णं से अइमुत्ते कुमारे जेणेव अम्मापियरो तेणेव उवागए जाव पव्वइत्तए । अइमुत्तं कुमारं अम्मापियरो एवं वयासी-"बाले सि ताव तुमं पुत्ता ! असंबुद्धे सि तुमं पुत्ता ! किण्णं तुमं जाणासि धम्मं ?" तए णं से अइमुत्ते कुमारे अम्मापियरो एवं वयासी-"एवं खलु अहं अम्मयाओ जंचेव जाणामि तं चेव न जाणामि जंचेव न जाणामि तं चेव जाणामि।" तए णं तं अइमुत्तं कुमारं अम्मापियरो एवं वयासी"कहं णं तुमं पुत्ता ! जं चेव जाणासि तं चेव न जाणासि, जं चेव न
जाणासि तं चेव जाणासि ?"||6|| संस्कृत छाया- ततः खलु स: अतिमुक्तः कुमार: यत्रैव अम्बापितरौ तत्रैव उपागतः यावत्
प्रव्रजितुम् । अतिमुक्तं कुमारं अम्बापितरौ एवमवदताम्-“बाल: असि तावत् त्वं पुत्र ! असंबुद्धः असि त्वं पुत्र ! किं खलु त्वं जानासि धर्मम् ?" ततः खलु सः अतिमुक्तः कुमारः अम्बापितरौ एवमवदत्-“एवं खलु अहं मातापितरौ ! यत् चैव जानामि तत् चैव न जानामि, यच्चैव न जानामि तच्चैव जानामि ।” तत: खलुतं अतिमुक्तं कुमारं अम्बापितरौ एवमवदताम्-“कथं खलु त्वं पुत्र! यच्चैव
जानासि तच्चैव न जानासि, यच्चैव न जानासि तच्चैव जानासि?"।।6।। अन्वयार्थ-तए णं से अइमुत्ते कुमारे = तब वह अतिमुक्त कुमार, जेणेव अम्मापियरो तेणेव उवागए = जहाँ अपने माता-पिता थे वहाँ आये और, जाव पव्वइत्तए। = यावत् दीक्षा लेने की आज्ञा माँगी। अइमुत्तं कुमारं अम्मापियरो = अतिमुक्त कुमार को माता-पिता, एवं वयासी- = ने इस प्रकार कहा-, “बाले सि ताव तुमं पुत्ता ! = “हे पुत्र! अभी तुम बालक हो । असंबुद्धे सि तुमं पुत्ता ! = हे पुत्र! अभी तुम असंबुद्ध हो । किण्णं तुमं जाणासि धम्मं?" = तुम धर्म को क्या जानो?' तए णं से अइमुत्ते कुमारे = तब अतिमुक्त कुमार ने, अम्मापियरो एवं वयासी- = माता-पिता से इस प्रकार कहा-, “एवं