________________
पंचम वर्ग- प्रथम अध्ययन ]
91}
पंचमो वग्गो-पंचम वर्ग
पढममज्झयणं-प्रथम अध्ययन
सूत्र 1
मूल
जइ णं भंते ! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स अयमढे पण्णत्ते, पंचमस्स णं भंते ! वग्गस्स अंतगडदसाणं समणेणं जाव संपत्तेणं के अढे पण्णत्ते ? एवं खलु जम्बू ! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झयणा पण्णत्ता। तं जहापउमावई य गोरी, गंधारी लक्खणा सुसीमा य। जंबवई सच्चभामा रुप्पिणी मूलसिरी मूलदत्ता य॥ जइणं भंते ! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झयणा पण्णत्ता। पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के
अढे पण्णत्ते ? संस्कृत छाया- यदि खलु भदन्त ! श्रमणेन यावत् संप्राप्तेन चतुर्थस्य वर्गस्य अयमर्थः प्रज्ञप्तः,
पंचमस्य भदन्त ! वर्गस्य अन्तकृद्दशानां श्रमणेन यावत् संप्राप्तेन कोऽर्थः प्रज्ञप्त: ? एवं खलु जम्बू ! श्रमणेन यावत् संप्राप्तेन पंचमस्य वर्गस्य दश अध्ययनानि प्रज्ञप्तानि । तानि यथापद्मावती च गौरी, गांधारी लक्ष्मणा सुषीमा च। जाम्बवती सत्यभामा रुक्मिणी मूलश्रीः मूलदत्ता च ।। यदि खलु भदंत? श्रमणेन यावत् संप्राप्तेन पंचमस्य वर्गस्य दश अध्ययनानि प्रज्ञप्तानि । प्रथमस्य खलु भदन्त! अध्ययनस्य श्रमणेन यावत् संप्राप्तेन कोऽर्थः
प्रज्ञप्त:? अन्वायार्थ-जइ णं भंते ! समणेणं = यदि भगवन् ! श्रमण भगवान, जाव संपत्तेणं = यावत्