SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पंचम वर्ग- प्रथम अध्ययन ] 91} पंचमो वग्गो-पंचम वर्ग पढममज्झयणं-प्रथम अध्ययन सूत्र 1 मूल जइ णं भंते ! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स अयमढे पण्णत्ते, पंचमस्स णं भंते ! वग्गस्स अंतगडदसाणं समणेणं जाव संपत्तेणं के अढे पण्णत्ते ? एवं खलु जम्बू ! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झयणा पण्णत्ता। तं जहापउमावई य गोरी, गंधारी लक्खणा सुसीमा य। जंबवई सच्चभामा रुप्पिणी मूलसिरी मूलदत्ता य॥ जइणं भंते ! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झयणा पण्णत्ता। पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अढे पण्णत्ते ? संस्कृत छाया- यदि खलु भदन्त ! श्रमणेन यावत् संप्राप्तेन चतुर्थस्य वर्गस्य अयमर्थः प्रज्ञप्तः, पंचमस्य भदन्त ! वर्गस्य अन्तकृद्दशानां श्रमणेन यावत् संप्राप्तेन कोऽर्थः प्रज्ञप्त: ? एवं खलु जम्बू ! श्रमणेन यावत् संप्राप्तेन पंचमस्य वर्गस्य दश अध्ययनानि प्रज्ञप्तानि । तानि यथापद्मावती च गौरी, गांधारी लक्ष्मणा सुषीमा च। जाम्बवती सत्यभामा रुक्मिणी मूलश्रीः मूलदत्ता च ।। यदि खलु भदंत? श्रमणेन यावत् संप्राप्तेन पंचमस्य वर्गस्य दश अध्ययनानि प्रज्ञप्तानि । प्रथमस्य खलु भदन्त! अध्ययनस्य श्रमणेन यावत् संप्राप्तेन कोऽर्थः प्रज्ञप्त:? अन्वायार्थ-जइ णं भंते ! समणेणं = यदि भगवन् ! श्रमण भगवान, जाव संपत्तेणं = यावत्
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy