SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १९१ १३ ग्रन्थः] आख्यातशक्तिवादः। प्रथमान्तपदाभावात् धात्वर्थस्थ भावनायां विशेषणतयैवान्वयस्य व्युत्पन्नत्वात्, भावनाया बाधितत्वाच, भावनाविशेष्यविरहादनन्वितैव संख्या। एकवचनं तु साधुत्वार्थम् । अत एव स्वापस्य द्वित्वबहुत्वेऽप्यौ. त्सर्गिकमेकवचनमेव । एवं च भावतिङ यथायथं वर्तमानत्वादीष्टसाधनत्वादिकमर्थः, तच धात्वर्थ एवान्वेति, तथैव प्रत्ययात् । तदबोधकानां तु घनादीनां प्रयोगधातुत्वमात्रम् । भावनायाश्च कर्तरि न्वयोऽस्तु, प्रथमान्तपदस्य तु भावाभिन्नाख्यातार्थप्रकारकबोधे हेतुत्वमस्तु अतो धात्वर्थस्येति । धात्वर्थप्रकारकस्यार्थबोधे आख्यातस्य हेतुस्वकल्पनादित्यर्थः । नन्वत्रापि भावाख्यातभिन्नस्य तथाहेतुस्वकल्पनमत आह-भावनाया इति । गगने स्थीयत इत्यादौ । इदं च कृतिरेव भावनेत्याशयेन । वस्तुतस्त्वाश्रयत्वस्य भावनात्वेऽपि प्रथमान्तपदोपस्थाप्यतद्विशेष्यविरहात् संख्यानन्वय इति पूर्वोक्तमेव साधु । तथा कार्यकारणभावे भावभिन्नत्वप्रवेशे गौरवात् । प्रथमान्तपदोपस्थाप्याभावेन भावनान्वयस्थासम्भावितत्वमेव बाधितत्वमिति केचित् । यत्तु चैत्रेण सुप्यते इत्यत्र चैत्रवृत्त्याश्रयताया निरूपकत्वसम्बन्धे. नान्वये तस्य प्रतियोगितानवच्छेदकत्वान्मैत्रेण न सुप्यत इति न स्यात् । अतएवाश्रयताया वृत्तिनियामक-सम्बन्धेनान्वयो वाच्यः । स च बाधित इत्यर्थः । तत्र, आधेयतावान् स्वाप इति बोधसम्भवात् । तस्मात्प्रथमान्तपदाभावादाख्यातेन तादृशाधेयताप्रकारकः स्वापविशेष्यको बोधो न जन्यत इति बोध्यम् । अतएव संख्याया इतरान्वयादेव औत्सर्गिक प्रथमोपस्थितं एवं भावनाया अनन्वितत्वेभावस्थले वर्तमानस्वाधन्वयः कुत्र स्यादितो भावतिङामिति । यथायथं लट लिङ्गादि (१)। एवं चैत्रेण सुप्यत इत्यादौ चैत्रनिष्ठस्वापो वर्तमान इत्यादिबोधो बोध्यः । यएपीष्टसाधनत्वं सर्वत्रैव धात्वर्थेऽन्वेति तथापि भावप्रत्ययेऽपि तदपरित्यागप्रदर्शनायेदम् । अन्यत्र भावनाया उपस्थितत्वात् कदाचित्तत्रेष्टसाधनत्वान्वयः सम्भवत्यपि अत्र तदभावादास्वर्थ एवान्वय इति वा आशयः । सौदंडमतेनेदम् । तन्मते कृताविष्टसाधनत्वान्वयादित्यन्ये । ननु भावतिका यथायथं भाश्रयताभावना वार्थः, तत्रैव वर्तमानस्वेष्टसाधनखादेरन्वयः तृतीयार्थस्तनिष्ठत्वं चैत्रेण सुप्यते इत्यादौ स्वापाश्रयता वर्तमाना चैत्रनिष्ठेत्यादिबोधोऽस्तु अत आह-तथैवेति । स्वापादावेव वर्तमानत्वादिबोध्यस्यानुभाविकरवादाश्रयत्वादिर्न भावतिर्थ इति भावः ।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy