SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९० वादार्थसंग्रहः [४ भागः पति पच्यते तण्डुल इत्यादौ कर्तृ-कर्मणी प्रथमान्तपदोपस्थाप्यतया भावनाविशेष्ये इति तत्रैव सङ्ख्यान्वयः। चैत्रेण सुप्यते गगनेन स्थीयते इत्यादौ तदुक्तमाचा:-न बन्यतराकांक्षा अन्वयहेतुः किस्तूभयाकांक्षा । प्रातिपदिकार्थो हि फलेनाम्वयमलभमानः क्रियासम्बन्धमपेक्षते । भावनापि व्यापार. भूता सती व्यापारिणमित्युभयाकांक्षेति । नचैवं चैत्रादिविशेषणतया भावनायां कुतो नान्वय इति वाच्यम्, अननुभवात् । न च भावनाप्रकारकबोधे प्रथमान्तोपस्थाप्यत्वादेस्तन्नसत्वात् । चैत्रः पचतीत्यादाविव भावनाप्रकारकबोधो मास्तु, तद्विशेष्यकस्तु स्यादिति वाच्यम् ,भावनाप्रकारक-बोधत्वस्याख्यातकार्यतावच्छेदकत्वात् । न च चैत्रेण घट एव दृश्यते इत्यत्र एवकारार्थेऽन्यस्मिनपि घटस्य विशेषणतया इतरविशेषणत्वेन तात्पर्यज्ञानामावस्यासत्त्वात् कथं भावनान्वयः, कर्मस्वायनवरुद्ध इत्यनेन तन्मुख्यविशेष्यकबोधे तात्पर्यज्ञानस्य हेतुताया उक्तत्वात् । मुख्यविशेष्यकत्वं तु स्वरूपसम्बन्धविशेषोऽतिरिक्तं वा न स्वितराविशेषणत्वम् । तथा सत्यत्रैव घटे मुख्य विशेष्यकत्वन्यवहारो न स्यादिति ध्येयम् । __ यत्तु कर्मत्वाचनवरुद्धत्वोको धात्वर्थादिसाधारण्यम्, प्रथमान्तपदोपस्थाप्यत्वोको चन्द्र इव मुखमस्तीत्यत्र चन्द्रसाधारण्यम् । अतो द्वयं चन्द्रवारणाय इतरविशेषणत्वे तात्पर्याविषयत्वार्थककर्मत्वेति । तत्र इतरविशेषणत्वेत्यस्य सम्यक्त्वात् । केचित्तु आत्मानं जानातीत्यत्रात्मनः कर्मत्व विशेषणतया भावनान्वयो न स्यादतो इतरविशेषणत्वमात्रतात्पर्याविषयत्वार्थकं कर्मत्वेति वाच्यम, तथाच यत्र तन्दुले कर्मत्वविशेषणत्वे भावनाविशेष्यत्वे च तात्पर्यग्रहस्तत्र तन्दुले भावनान्वयवारणाय प्रथमान्तेतीत्याहुः । (?) ओदनः पचति चैत्र इत्यत्र प्रथमायाः कर्मले लक्षणायामोदनस्य भावनाया विशेष्यत्वेनान्वयादाह-कर्मत्वेति । कर्मत्वबोधकपदार्थसमभिव्याहतपदोपस्थाप्यत्वार्थकमिति कश्चित् । भात्मानं जानातीति सङ्घहायेतरविशेषणान्वयबोधकत्वे गृहीततात्पर्यकान्यपदोपस्थाप्यत्वं तंत्रमित्यपरे । प्रात स्तिष्ठति नक्तं तिष्ठति इत्यत्र प्रथमान्तपदोपस्थाप्य प्रातःकाले स्थित्यन्वयात्कर्मत्वेति तदपि तत्पदान्यपदोपस्थाप्यार्थकम् । न च प्रातरित्यत्र प्रथमैव न स्वव्यतिरिक्तलिमार्थवचन एव तद्विधानादित्यपरे । ननु प्रथमान्तपदोपस्थाप्यस्य विशेषणतया कृतो नान्वयस्तथैवेति । तादृशानुभवादित्यर्थः ।। उक्तार्थमुदाहरणेन स्पष्टयति-चैत्र इत्यादिना । सुप्यत इत्यत्र स्वापानुकूलव्यापारस्य कदाचित्सम्भवादत माह-गगनेति । धात्वर्थ विशेष्यक एवा
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy