SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १८२ वादार्थसंग्रहः [४ भागः सत्यं, चैत्रत्वाद्यप्रतीतावपि शोभनः पचतीत्यादौ शोभनादेःपाकजनकयत्नवत्त्वप्रतीतेरिति चेत्,सत्यं, तत्राख्यातस्य जनकयत्ने लाक्षणिकत्वात् । मैवं, जनकव्यापारमपेक्ष्य लाघवेन जनकयत्नस्यैव शक्यत्वात् । यत्नं विहाय जनकमात्रे शक्तिरस्तु लाघवात् तथा चाचेतनेऽपि प्रयोगो मुख्य एवेति चेत्, न, अपचत्यपि पाकजनकादृष्टवति पचतीति प्रयोगापाकानुकूलव्यापारेण तादृशव्यापारवत् चैत्रत्वेन तादृशयत्नसाधने दोषमाहचैत्रत्वाद्येति । हेतौ शब्दात् अप्रत्ययात् प्रकारान्तरेण प्रतीतिर्न सर्वत्रेति भावः । शोभनत्वस्य स्थाल्यादिसाधारणत्वात् शोभन सति ताहशव्यापारवत्वं न यत्नापेक्ष इति भावः । लाक्षणिकत्वादिति । तथा च तत्रैव वर्तमानान्वय इति । लाघवेनेति । व्यापारत्वापेक्षया यत्नत्वस्य जातित्वेन लाघवम् । व्यापारत्वस्याखण्डोपाधित्वे मानाभावः । सखण्डत्वे त्वननुगतत्वमिति तत्त्वम् । न च शक्यतावच्छेदकतया व्यापारस्वं सिद्धयति, येन रूपेण शाब्दबोधोऽनुभवसिद्धस्तस्यैव शक्यतावच्छेदकत्वकल्पनात् । अन्यथा भूत-मूर्त-विभु-पक्ष. व्यायादिपदानां शक्यतावच्छेदकताया अखण्डोपाधिसिद्धिः स्यात् । न स्याच पचति नश्यतीति जानातीत्यादौ यत्नप्रतियोगित्वज्ञानाश्रयस्वादिसंशयनिरासः । त्वन्मते लाघवेनाश्रयत्वादिसाधारणस्याखण्डोपाधेरेव प्रकारत्वात् । यत्तु पततीत्यत्र पतनानुकूलगुरुत्वभानात् गुरुत्वे एवाख्यातशक्तिाघवात् न । तथापि व्यापारे शकिनिरासात् । लाघवेन यत्ने शक्तेरनिराकरणात् । शंकते यत्नमिति । अचेतनेऽपि स्थाल्यादौ पचतीति प्रयोग इत्यर्थः । अदृष्टजनककृतिकाले पचतीति प्रयोगं वारयति-मानाभावादिति । तादृशकृते यवदृष्टं व्यापारस्तदाह-भावे वेति । ननु जनकत्वेन अदृष्टान्यैव व्यक्तिर्भासत इति व्युत्पत्तिः कल्पनीया अत आह-यत्नमात्रमिति । नान्तरीयशर्कराभोजनेऽपि शर्करामुक्त इति प्रयोगात् । तत्र च कृतिविषयत्वा. भावात् । अतो जनकत्वं वेति । अजनकयत्नेऽपि पाकविषयत्वसम्भवात् । अतो जनकत्वं वेति । अतएवामवातजडस्य गमनविषयके यस्ने सत्यपि १ अविनाभावम।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy