SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १८० वादार्थसंग्रहः [ ४ भाग: कृञो यत्ने निरूढिलक्षणा, यदि क्रियायाश्रयमात्रेण न तत्प्रयोगः, एवञ्चाचेतनेऽपि पचतीत्यादिप्रयोगात् क्रियानुकूलव्यापारप्रतीतेर्बाधकं विना गौणत्वायोगात् जनकव्यापार एवाख्यातार्थः, तण्डुल क्रयणा- देव न पाकादिजनकत्वमिति नातिप्रसङ्गः । कथं तर्हि पचतीत्यादौ पाकजनकयत्नानुभव इति चेत्, यत्नाविनाभूत पाकादिना क्रियाविशेषकारणस्य यत्नस्यानुमानात् । पचति पाकविषयकयत्नवानिति तात्पर्यविवरणम् । अन्यथा धर्मिणोऽपि वाच्यतापत्तेः ॥३॥ -व्यवस्था विरहरूपबाधकमप्याह-आये बाधकं तदाश्रय इति द्वितीये कारकमिति । कारकमात्रस्यैव क्रियानुकूलव्यापारवत्त्वादित्यर्थः । अत एव कृताकृतविभागेन कर्तृरूपव्यवस्थया यत्न एव कृतिः पूर्वापरस्मिन् सैव भावना इत्याहुराचार्याः । तस्य कृञः । यदीत्यनेन तत्रापि प्रयोगोऽस्तीति सूचितम् | दहनो दाहकर्ता इत्यादिप्रयोगात् । तत्प्रयोगः कर्तृपदप्रयोगः । आख्यातस्य व्यापारवाचकत्वं साधयति एवं चेत्यादिना । एवं कृञो यत्नार्थकत्वाभावः । अचेतनेपीति । स्थाली पचतीत्यादिप्रयोगात् । रथो गच्छतीत्यादौ तु मतद्वयेऽपि गमनाश्रयत्वे लक्षणैव । जनकव्यापारेति । व्यापारश्च प्रकृते संयोगयत्नत्वादिसाधारणो जन्यमात्रमेव । ननु तण्डुलकय- यजनकत्वात्तमादाय पचतीति स्यात् अतस्तण्डुलेति । अन्यथा तवापि तन्दुलकयणानुकूलकृत्यादिनापि तथाप्रसङ्गादिति बोध्यम् । तर्हि आख्यातस्य 'यत्नबोधकed पाकादिनेति । पाकादियत्नासाध्य एवेति । व्याप्तिज्ञानादत्र पाकशब्दो धर्मपरः । इयं क्रिया यत्नजन्या पाकध्वात् । तादात्म्येन पाकाद्वा इत्यनुमानेन तदनुभव इति पचति पाकयस्नवानिति विवरणादेवाख्यातस्य यत्नार्थकत्वं स्यादत आह- पचतीति । तात्पर्येति । धूमोऽस्तीति वाक्पस्य वह्नाविवानुमानलभ्येऽर्थे वक्तुस्तात्पर्यसम्बन्धत्वादित्यर्थः । अन्यथा विवरणस्यैव शक्तिनिर्वाहकत्वे अनन्यलभ्यस्यापि शक्यत्व इति वा । धर्मिण: कर्तुः ॥ ३ ॥ (रामकृ०) ननु सर्वमिदं कृञो यत्नार्थकत्वे सिद्धे भवतीति तत्तु न सिद्धम्, 'अनुकूलव्यापाररूपक्रियामात्रस्यैव तदर्थत्वादिति, तत्सिसाधयिषुराह - कृञ इति । अनुकूलव्यापारीभूतसंयोगादिरूपक्रियाजन्यत्वाविशेषेऽपि । यत्नजन्यत्वाजन्य
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy