SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १३ ग्रन्थः ] माख्यातशक्तिवादः। केचित्तु नामार्थयोभेदेनान्वयबोधे विभक्त्यर्थोपस्थिते न हेतुत्वं, किन्तु निपातातिरिक्तनामार्थप्रकारकनामार्थविशेष्यकबोधे निपातजन्योपस्थितिविशेप्यतया हेतुः । निपातातिरिक्तपदात् घट: पटो नेत्यत्र भेदस्य घटप्रकारत्वेऽपि न दोष इत्याहुः । तन्न, तण्डुलं पचतीत्यादौ बोधवारणाय उक्तप्रकारस्यावश्यकत्वात् । परे तु तण्डुलं पचति जानातीत्यादौ कर्मत्वादिकं संसर्गोऽपि । तण्डुलः पचतीयादावन्वयाबोधात्तन्दुलादिप्रकारकबोधे प्रथमान्यविभक्त्यर्थोपस्थिते. रेकरवान्यविभक्त्यर्थोपस्थितेर्वा हेतुस्वकल्पनात् । कार्यतावच्छेदकसम्बन्धस्तु समवायः । अत एव जानाति चैत्र इति शाब्दबोधे ज्ञानवान वेति न संशयः । यद्वा-तण्डुलः पचति ज्ञानं चैत्र इत्यादिसमभिव्याहारस्तु तण्डुलादिप्रकारकशाब्दबोधे प्रतिबन्धकः। तण्डुलं पचति चैत्रो जानातीत्यादिसमभिव्याहारजन्या उपस्थितयः, उत्तेजिका विशिष्टाभावे सति पाकचैत्रादौ तण्डुलः ज्ञानादिप्रकारको. बोध इत्याहुः ॥ २॥ (रामकृ०) ननु रथो गच्छतीत्यादौ नोदके क्रियोसत्तिर्न भवतीति तद्वथावृत्तः कश्चिदनुकूलोऽस्ति क्रियोत्पत्तौ स एव व्यापारत्वेन विवक्ष्यताम् । नोदनस्यैव वा सम्बन्धविशेषः क्रियाप्रयोजकत्वेन व्यापारत्वेन स्वीक्रियताम् । जानामीत्यादिचतुष्टये च तादृशव्यापारस्य मनःसंयोगस्य मनोऽतिप्रसञ्जकत्वेऽपि विशिष्टज्ञानमादाय जानातीत्यत्र इच्छतीत्यादित्रितयसामान्ये च ज्ञानस्य यतत इत्यत्र चेच्छायाश्च तादृशव्यापारत्वमस्त्विति चेदित्यादिकं विभाव्यैव वक्ष्यति-अप्रतीतेरिति । नत्वभावादिति गत्यादिमत्त्वमात्रप्रतीतेश्चेति च । अत्र निद्रातीत्यत्र निद्रामन:संयोगादिरूपायां निद्रायामिच्छाघटितपरम्परयेवाश्रयत्वं वक्तव्यम् । अतो नातिप्रसङ्गातिप्रसङ्गो । रथो गच्छतीत्यादावाख्यातलक्षणं विना रथगमनयोरन्वये बाधकमाह-चैत्रेत्यादि । एकत्र कर्मतासंसर्गेण तण्डुलत्वप्रकारकबोधाभावः, परत्र कर्तृतासंसर्गेण चैत्रप्रकारकबोधाभावः । अत्र प्रथमयैव साधुस्वनिर्वाहे साधुत्वज्ञानस्यासाधुत्वनिश्चयाभावस्य हेतोः सत्त्वेऽपि शाब्दबोधाभावो निराकांक्षत्वादेवेति भावः । साक्षादिति स्वरूपकथनम् । भेदेनेत्युपादानात् स्तोकं पचतीत्यादिव्यावृत्तम् । अत्र यद्यपि विशेष्यतासम्बन्धेनामेदातिरिक्त-सम्बन्धकप्रातिपदिकार्य-प्रकारकबोधं प्रति निपातसुप्तद्धिताधन्यतरजन्योपस्थितेविषयतया कारणत्वकल्पनयैव तदतिप्रसङ्गवारणं सम्भवति । प्रकृते च धात्वर्थप्रकारक-प्रातिपदिकार्यविशेष्यकबोधे किमपि बाधकं नोक्तं वथापि धात्वर्थप्रकारकबोधस्य विशेष्यतासम्बन्धेन नामार्थे अभावात् विशे
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy