SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १६४ वादार्थसंग्रहः [४ भागः तत्त्वौचित्यादिति भावः। अनुकूलत्वस्य संसर्गत्वे लाघवमभिप्रेत्याह-व्यापारमात्रमिति । नन्वेवं जानातीत्यादौ धात्वर्थ एव वर्तमानत्वादेरन्वयादत्रापि तथात्वे फलानुत्पादकाले व्यापारसत्त्वे पक्ष्यतीति स्यात्, न तु पचतीति व्यापार• विगमे च फलसत्त्वे पचतीति स्यान्न तु पपाचेत्यत्राह-लडादीति । यथासंख्ये. नान्वयः। वर्तमानत्वादीत्यादिपदादतीतत्वभविष्यत्वयोः परिग्रहः । इष्टसाधनत्वादीत्यादिपदाकृतिसाध्यत्वबलवदनिष्टाजनकत्वपरिग्रहः । तत्रैव आख्यातार्थव्यापार एव । ___ धातोः फलार्थत्वे भावप्रत्ययघनादेनिरर्थकत्वे वक्ष्यमाणदोषादाह-भावप्रत्ययस्येति । अत्रानुकूलताकृत्यादिव्यावृत्ता प्राह्या । तेन चैत्र इन्धनादिकं वा पाकवदित्यादिर्न व्यवहारः । तादृशानुकूलता संसर्ग इत्येव ज्यायः । ननु व्यापारभविष्यत्वातीतत्ववर्तमानत्वानामेव परंपरया फलेऽन्वयो वाच्य इति न पूर्वोक्तदोषोऽत आह-नापीति । मिथ इति । उत्तरसंयोगरूपधात्वर्थफलस्य द्विनिष्ठत्वादिति भावः। ___ नन्वेवं धात्वर्थतावच्छेदकफलशालित्वरूपं कर्मत्वं व्याहतमत आहप्रत्ययेति । चैत्रो ग्रामं गच्छतीत्यादौ चैत्रभिन्ने प्रामाद्यवयवे समवेतो यो आमादिरूपो व्यापारस्तजन्यसंयोगादिरूपफलशालिनश्चैत्रस्य वारणाय प्रत्ययोपनीतत्वं व्यापारविशेषणम् । ग्रामादिस्तु न प्रत्ययोपनीत इति भावः । प्रत्ययोपनीतस्वस्पंदजन्यधात्वर्थसंयोगाद्यात्मकफलशालिनि चैत्रैऽतिप्रसङ्गवारणाय 'परसमवेतेति । गमनात्मकश्च व्यापारो न चैत्रान्यसमवेत इति भावः । चैत्रो गच्छतीत्यादौ प्रत्ययोपनीतः परसमवेतः सूर्यक्रियादिरूपवर्तमानत्वादि. स्तजन्यसंयोगभागित्वम् । चैत्रो गन्तेत्यादौ प्रत्ययोपनीतव्यापाराश्रयश्चैत्रोऽपि चैत्रावयवे समवेतस्तजन्यफलशालित्वं चैत्रेऽपीति पुनरतिव्याप्तेर्वारणाय व्यापारेति । व्यापारत्वेन प्रत्ययोपनीतेत्यर्थः। तादृशव्यापारजन्यसाक्षात्कारशालिन आत्मनो गमनादिजन्यविभागशालिनः पूर्वदेशादेश्च वारणाय धात्वर्थेति । तद्धात्वर्थेत्यर्थः । फलेति स्वरूपकथनम् । फलादेर्धात्वादिलभ्यत्वादाधेयत्वद्वितीयार्थमाह-फलेति । आदिपदाभ्यां कर्मकर्तृकृद्योगषष्ठयाः परिग्रहः । अन्वयप्रकारमाह-एवं चेति । अत्र फलविशेषो विक्लित्तिः । व्यापारः कृतिर्न तु वह्निसंयोगस्तस्य चैत्रावृत्तित्वात् । गच्छतीत्यादौ च क्रिया स्थादिसाधारण्यादिति बोध्यम् । ननु यद्युभयत्रैव व्यापारोऽर्थस्तदा कर्तृकर्मप्रत्ययव्यवहारभेदो न स्यादत आह-फलेति । तथा च फलविशेषणकस्वार्थव्यापारविशेष्यकबोध
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy