________________
सिद्धान्तनिरूपणम् ।
१७३ रणामिन्द्रियनानात्वादीनां सिद्धिरिति ॥ ६० ॥ ऽऽ ।
अभ्युपगमसिद्धान्तमुदाहरणं च दर्शयति । साधितः परतन्त्रे यः स्वन्तत्रे च समाश्रितः॥ ६१ ॥ स ह्यभ्युपगमा न्याये मनसोऽनुमतिर्यथा।
काणादतन्त्रसाधितस्य मनसः समाश्रयणं नैयायिकानामभ्युपगमसिद्धान्त इति ॥ ६ ॥ऽऽ ॥
तस्यैव लक्षणान्तरमाह । तद्विशेषपरीक्षा वा सदावे ऽन्यत्र साधिते ॥६२ ॥ यथान्यत्र मनःसिद्धौ तस्याक्षत्वपरीक्षणम् ।। - तन्त्रान्तरेण साधितसद्धावस्य कस्यचिदर्थस्य জিহ্বায়ীঅনুষীঘাথাব্দবিল্লাল। অঘা নক্ষত্র मनसा न्याये सूत्रकारैरेवात्मप्रतिपत्तिहेतूनां मनसि सद्धावादिति चोदापूर्वकं ज्ञात नसाधनोपपत्तेः सज्ज्ञाभेदमात्रमित्यादिभिरिन्द्रियत्वपरीक्षण मिति । रित्याह । इति हेतारिति । आदिशब्दानियतविषयत्वैककतर्यत्वादिसंग्रहः ॥६० ॥ ॥
विधान्तरभ्रम वारयति । तस्यैव लक्षणान्तरमिति । ___ यथान्यत्रेत्येतद्विवृणाति । यथा तस्यैवेति । आत्मप्रतिपत्तिहेतूनामात्मसाधकलिङ्गानामिच्छादीनां मनसि सम्मवान्मनोधर्मत्वोपपत्रात्मेदं मनःपदार्थानेन्द्रियमिति चोध सूत्रार्थः । अस्तु तस्य ज्ञातुः सुखाद्युपलम्भे कस्यचिस्कारणस्यावश्यम्भावात् तस्य सज्ञामान विवादा नेन्द्रियत्वे इति समाधानं सूत्रार्थः । आदिशब्दानियमश्च निरनुमान इत्याद्युत्तरसूत्रसंग्रहः । प्रथमलक्षणे वृद्धसम्मति
१
S
wammam