________________
सटीकता किंकरक्षायाम्
परतन्त्रोक्तः स्वतम्ले चानिषिद्वार्थोऽभ्युपगम सिद्धान्त
हत्याचार्याः ॥ ६२ ॥ ऽऽ ॥
१७४
अवयवलक्षणमाह ।
यः परार्थानुमानस्य प्रयोगो वाक्यलक्षणः ॥ ६३ ॥ तस्या 'वान्तरवाक्यानि कथ्यन्ते ऽवयवा इति ।
महावाक्यात्म के परार्थानुमानप्रयोगे ऽवान्तरवाक्यान्यवयवा इति । स्वार्थानुमाने वाक्यप्रयोगाभावात् परार्थेत्युक्तम् ॥ ६३ ॥ ऽऽ ॥
ते चावयवाः प्रतिज्ञादयः पचेत्याह । ते प्रतिज्ञादिरूपेण पचेति न्यायविस्तरः ॥ ६४ ॥ तदुक्तम् । प्रतिज्ञाहेतूदाहरणेोपनयनिगमनान्यवयवा इति । न्यायविस्तर इति वदता मतान्तरेषु (३) यो विशेषः सूचितस्तमेव दर्शयति (३) 1
1
pa
माह । परतत्रोक्त इति । इति सिद्धान्तपदार्थः ॥ ६२ ॥ ऽऽ ॥ पूर्ववदिदमपि सिडान्तभेदस्यैव लक्षणान्तरमिति मन्दभ्रमवारणार्थमाह । अवयवेति । ननु वाक्यस्यावयवाः पदान्येव तत्र कुतोऽवान्तरवाक्यानीत्यत आह । महावाक्यात्मक इति । दर्शपूर्णमासादिप्रकरण पठिताङ्गवाक्येष्वfour faपरिहारार्थमाह । अनुमानप्रयोग इति । परार्थविशेषणस्य प्रयोजनमाह । स्वार्थेति । अन्यथा तस्यापि लक्षणकोदिनिवेशादतिव्याप्तिः स्यादिति भावः ॥ ६३ ॥ ss ॥
(२) तन्त्रान्तरीयो - पा. C पु· |
(१) तत्रा - पा० B. (३) स्फटयति- पा. Bपु. 1