SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ [ पाद. २. सू. ४६-४८ ] श्री सिद्धहेमचन्द्र शब्दानुशासने षष्टोऽध्यायः [ ७३ न्या० स० हेमा० - ननु रजतादीनामभि अणि वा नास्ति विशेषः ततस्तेषामौत्सर्गिको व भविष्यति किमत्र पाठेन ? सत्यं, अभक्ष्याच्छादनविवक्षायां 'अभक्ष्याच्छादने ' ६-२-४६ इति वा मयट् स्यात्तद्विकल्पेऽण् स्यात्, गणपाठे तु गणपाठसामर्थ्यादञेव भवति न मयद, अत एवाह नित्यमन्प्रत्ययो भवतीति—भाकृतिगणार्थमिति वाचिकवार्तिकेन हेमादौ काञ्चनमिति निरटङ्किः तेन कानी वासयष्टिरिति सिद्धं, अन्यथाऽणपवादो 'दोरप्राणिनः ६-२-४९ इति मयट् स्यात् । अभक्ष्याच्छादने वा मयट् ॥ ६. २. ४६ ॥ " षष्ठ्यन्ताद्भक्ष्याच्छादनवर्जिते यथायोगं विकारेऽवयवे च मयट् प्रत्ययो वा भवति । भस्मनो विकारः भस्ममयं भास्मनम्, अश्मनो विकारः अश्ममयम् आश्मम्, कपोतस्य विकारोऽवयवो वा कपोतमयम् कापोतम्, दूर्वाया विकारोऽवयवो वा दूर्वामयम् दौर्वम्, मूर्वामयम् मौर्वम् करीरमयं कारीरम्, शिरीषमयम् शैरीषम् अभक्ष्याच्छादन इति किम् ? मौङ्गः सूपः कार्पास: भक्ष्याच्छादनयोर्मयडभावपक्षे च ' तालाद्धनुषि' [ ६-२-३२] इत्यादिको विधि: सावकाशः, अयं च भस्ममयमित्यादौ । तत्रोभयप्राप्तौ परत्वादनेन मयट् भवति । तालमयं धनुः, त्रपुमयम्, जतुमयम्, शमीमयम्, पयोमयम्, द्रुमयम्, उष्ट्रमयम्, उमामयम् ऊर्णामयम्, एणीमयम्, कोशमयम्, परशव्यमयम्, कंसीयमयम्, शतमयम् । एके तु तालाद्धनुषि द्रोः प्राणिवा - चिभ्यश्च मयटं नेच्छन्ति ॥ ४६ ॥ पटः I शरदर्भकूदी तृणसोमबल्वजात् ॥ ६.२.४७ ॥ शरादिभ्यो यथायोगं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च नित्यं मयट् प्रत्ययो भवति, अणोऽपवादः । शरमयम्, दर्भमयम्, कूदीमयम्, तृणमयम्, सोममयम्, बल्वजमयम् ॥४७॥ न्या० स० शर० - ननूत्तरेण सह एकयोगः कथं न क्रियते ? उच्यते, एकयोगे शरदर्भादीनामदुसंज्ञकानां सहचर्यादेकस्वराणामपि अदुसंज्ञकानां स्यात्ततो वाङ्मयमित्यादि न स्यात् । एकस्वरात् ।। ६. २. ४८ ॥ एकस्वरान्नाम्नो यथासंभवं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च नित्यं मट् प्रत्ययो भवति । वाङ्मयम् त्वङ्मयम्, मृन्मयम्, स्रुङ्मयम्, गोर्मयम्, धूर्मयम् ॥४८॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy