SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ५० ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. १ सू. १२६ ] भडुङ् 'पुन' २०४ ( उणादि ) इति भडितः। भण्ड्यते स्म भण्डितः । सदा माद्यति स्म सदामत्तः । कम्बलं हरति कम्बलहारः । पर्णवत् आढको देयोऽस्य, कर्ण्यते कर्णः कर्णवदाढको भेद्योऽस्य, बकवत्सक्थ्यस्य, रक्षोवन्मुखं यस्य, जङ्घा रथो यस्य, उत्काशते अच्, कं सुखं ददाति 'पृका' ७२९ इति किदुः । तं मध्नाति, 'मिवमि' ५१ ( उणादि) इति कटुकः तं मथ्नाति, विषं पुटति, मूले निकषन्ति अत्रेति, 'गोचरसंचर' ५-३-१३१ इति कषं कायति, उपरि मेखला यस्य, कडति 'सृपृप्रथि' ३४७ ( उणादि) इति कडमः । कृश्यति 'नाम्युपान्त्य' ६०९ ( उणादि) इतिके कृशः । पटति 'शलिवलि' इति पटाक:, कोष्ठुना पद्यते 'पदरूज' ५-३-१६ इति क्रोष्टुवत्पादौ यस्य, क्रोष्टुवन्माया यस्य, शीर्ष मिमीते, पगेष्ठगे स्थग संवारक लाति, पदयते पदकः, वर्म वपुः कायति, पुष्करे सीदति, विशंत प्रवेशने, 'तङ्कि' ६९२ ( उणादि) इत्यधिकारे रिः विधिः, क्लादीयते कुद्रिः । अजस्येव बस्तिरस्य । यात्रोऽश्यापर्णान्तगोपवनादेः ॥ ६. १. १२६ ॥ यजन्तस्याअन्तस्य च बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुप भवति गोपवनादिभ्यः श्यापर्णान्तेभ्यो विहितं वर्जयित्वा। गोपवनादिविदाद्यन्तर्गणः । गार्ग्यः, गाग्यौं, गर्गाः, वात्स्यः, वात्स्यौ, वत्साः, वैदः, वैदौ, विदाः, और्वः, औौं, उर्वाः, गर्गमयम्, गर्गरूप्यम् अश्यापर्गान्तगोपवनादेरिति किम् ? गौपवनाः, शेग्रवाः, वैन्दवाः, ताजमाः, आश्ववताना:, श्यामाकाः, श्यापर्णाः । केचित्त मठरराजमाऽवतानाऽश्वश्याम्याकशब्दानपि गोपवनादिषु पठन्ति । माठरा इत्यादि । श्यापर्णान्तग्रहणं किम् ? हारितः, हारितो, हरिताः। गोपवनादिग्रहणं किम् ? धेनवः, धनवी, धेनवः । बहुष्वित्येव ? गार्ग्यः, बैदः बैदस्य बैदयोपित्यानि बिदा इत्यत्र विधि लुप्तेऽअन्तं बहुष्विति लुप् । बिबानामपत्यं बैदः बैदौ इत्यत्र त्विनि लुप्तेऽन्तं न बहुष्विति लुप् न भवति । इप्रत्ययंविषयेऽप्यो लुप् न भवति ‘न प्राग्जितीये स्वरे' (६-१-१३५) इति प्रतिषेधात् । बिदानामपत्यं बहवो माणवका बिदा इत्यत्र चाबन्तं बहुष्विति भवत्येव । कश्यपप्रतिकृतयः काश्यपा इत्यत्र यद्यपि प्रत्ययो गोत्र उत्पन्नस्तथापि तदन्तं नेदानी गोत्रबहुत्वे क तहि प्रतिकृतिष्विति लुप् न भवति, अस्त्रियामित्येव । गार्ग्यः, वैद्यः स्त्रियः । पञ्चभिर्गार्गीभिः क्रीतः पञ्चगर्गः दशगर्गः पट इत्यत्र विकणो लुप: पित्त्वात्पु वद्भावेन स्त्रोत्वनिवृत्ते लुप् । गोत्र इत्येव ! औत्साश्छात्त्राः, उत्सादेरञ्, पौनर्भवाः । पौत्राः, दौहित्राः, नानान्द्राः। 'पुनर्भू पुत्रदुहितृननान्दुरनन्तरेऽञ्' (६-१-३९) । पारशवाः। 'परस्त्रियाः परशुश्वासावये' (६-१-४०) इत्यञ् । कथं प्रियो गार्यो गाग्र्यो वा येषां ते प्रियगार्या
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy