________________
४८
बृहवृत्ति-लघुन्याससंलिते [ पाद- १. सू० १२४ लए प्रतिषिध्यत इति सा किमर्थमित्याह-यौधेयीनां संघादीति युधाया अपत्यानि 'द्विस्वरादनद्या ६-१-७१, यौधेयाः शस्त्रजीविसंघाः स्त्रीत्वविशिष्टा विवक्षिताः. 'यौधेयादेश' ७-३-६५ 'अणय' २-४-२० इति ङीः, यौधेयीनां संघादि संघाद्यण् न स्यादिति न वाच्यं, लुपि सत्यामपि प्रत्ययलोप इति अनः स्थानित्वात् ‘संघघोष' ६-३-१७२ इत्यणेव भविष्यति न ‘गोत्रादण्ड' ६-३-१६९ इत्यकञ् , यतो 'द्विगोरनपत्य' ६-१-२४ इत्यत्राद्विरितिकरणात् 'स्वरस्य ' ७-४-११० इति परिभाषाया अनित्यत्वम् ।।
प्रकृतस्येति ‘राष्ट्रक्षत्रिय' ६-१-११४ इति विहितस्य । अबः प्रसङ्गाभावादिति अमीषां राष्ट्रक्षत्रियत्वस्वरूपत्वाभावे प्राप्त्यभावादित्यर्थः यद्वा सन्ति यौधेयादयो राष्ट्रस्वरूपवचनाः परं स्त्रियां लुबुच्यते । यौधेयादयश्चापत्य-प्रत्ययान्ता न पुनरपत्ये प्रत्ययमुत्पादयितु समर्थाः 'वृद्धाशूनि' ६-१-३० इति वचनात् , खियाश्च युवसंज्ञानिषेधात् , न वाच्यमपत्ये मा भवतु राष्ट्रसरूपत्वात् राजन्यथं भविष्यति यतस्तदापि परत्वादबं बाधित्वा दुसंज्ञत्वात् 'दुनादि' ६-१-११८ इति व्य एव स्यात् नाञ्, न च ब्यस्यानेन लुबस्ति अतोऽप्राकरणिकस्यैवाबो लपप्रतिषेधः। भरतोशीनरशब्दाविति-दिसंज्ञक एवाञ् भवतीति प्रथमं 'प्रागजितादण' ६-१-१३ प्राप्नोति तस्य बाधको राष्ट्रक्षत्रिय' ६-१-११४ इत्यञ्, इदं द्वयमपि बाधित्वोत्सादित्वाद प्राप्नोति अणपवादे चेति वचनादिति स्थिते गणपाठात् 'राष्ट्रक्षत्रिय' ६-१-११४ इत्ययेव भवति ।
तेनोत्तरसूत्रेणेति तेनेत्यादिना ज्ञापकसिद्धं फलं दर्शयति, उत्तरसूत्रेणेति 'बहुध्वस्त्रियाम' ६-१-१२४ इत्यनेन, न च तस्याप्यनेन निषेधः, अत्र स्त्रियामित्यधिकारात् ।
नापि यत्र इति अयमर्थः, उत्साद्यञोपि 'यत्रोऽश्यापर्ण' ६-१-१२६ इत्यादिना लुप् भविष्यतीति न वाच्यं, तत्र गोत्राधिकाराद पत्यस्यैव लुप् भवति, न राजनि विहितस्येति । बहुष्वस्त्रियाम् ॥ ६. १. १२४ ॥
द्यन्तस्य शब्दस्य बहुषु वर्तमानस्य यो द्रिः प्रत्ययस्तस्यास्त्रियां लपं भवति । पञ्चालानां राजानः पञ्चालस्यापत्यानि वा पञ्चाला:, एवं पूरवः. अङ्गाः, लोहध्वजः एव, लौहध्वज्यः लौहत्रज्यौ लोहध्वजाः। बहुष्विति यन्तस्य विशेषणं न निमित्तम्, तत्र हि पञ्चालानां निवासः पञ्चालनिवासः, प्रिया वडा यस्य स प्रियवङ्गः, अङ्गानतिक्रान्तोऽत्यङ्गः, पञ्चालेभ्य आगतं पञ्चालमयम, पञ्चालरूप्यम्, लोहध्वज मयं, लोहध्वजरूप्यमित्यादौ पञ्चाल अब आम निवास इत्यादिस्थिते ' अन्तरङ्गानपि विधीन् बहिरङ्गा लुप् बाधते' इति बरवचनस्य लपि ट्रेलप न स्यात् । द्वेरिति पूर्ववदेव भिन्नप्रकरणस्यापि परिग्रहः । बहुष्विति किम् ? पाञ्चालः, लोहध्वज्यः । प्रियो वाङगो येषां ते प्रियवाङ्गा इत्यत्र न यन्तं बहुषु किं तर्हि समास इति लुप् न भवति, प्रत्ययः प्रकृत्यादेरिति नियमाद्धि न समासो यन्तो भवति । पञ्चालस्यापत्यं पाञ्चालस्तस्य तयोपित्यानि पञ्चाला इत्यत्र तु इनि लुप्तेऽञन्तमेव बहाल