SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ४८ बृहवृत्ति-लघुन्याससंलिते [ पाद- १. सू० १२४ लए प्रतिषिध्यत इति सा किमर्थमित्याह-यौधेयीनां संघादीति युधाया अपत्यानि 'द्विस्वरादनद्या ६-१-७१, यौधेयाः शस्त्रजीविसंघाः स्त्रीत्वविशिष्टा विवक्षिताः. 'यौधेयादेश' ७-३-६५ 'अणय' २-४-२० इति ङीः, यौधेयीनां संघादि संघाद्यण् न स्यादिति न वाच्यं, लुपि सत्यामपि प्रत्ययलोप इति अनः स्थानित्वात् ‘संघघोष' ६-३-१७२ इत्यणेव भविष्यति न ‘गोत्रादण्ड' ६-३-१६९ इत्यकञ् , यतो 'द्विगोरनपत्य' ६-१-२४ इत्यत्राद्विरितिकरणात् 'स्वरस्य ' ७-४-११० इति परिभाषाया अनित्यत्वम् ।। प्रकृतस्येति ‘राष्ट्रक्षत्रिय' ६-१-११४ इति विहितस्य । अबः प्रसङ्गाभावादिति अमीषां राष्ट्रक्षत्रियत्वस्वरूपत्वाभावे प्राप्त्यभावादित्यर्थः यद्वा सन्ति यौधेयादयो राष्ट्रस्वरूपवचनाः परं स्त्रियां लुबुच्यते । यौधेयादयश्चापत्य-प्रत्ययान्ता न पुनरपत्ये प्रत्ययमुत्पादयितु समर्थाः 'वृद्धाशूनि' ६-१-३० इति वचनात् , खियाश्च युवसंज्ञानिषेधात् , न वाच्यमपत्ये मा भवतु राष्ट्रसरूपत्वात् राजन्यथं भविष्यति यतस्तदापि परत्वादबं बाधित्वा दुसंज्ञत्वात् 'दुनादि' ६-१-११८ इति व्य एव स्यात् नाञ्, न च ब्यस्यानेन लुबस्ति अतोऽप्राकरणिकस्यैवाबो लपप्रतिषेधः। भरतोशीनरशब्दाविति-दिसंज्ञक एवाञ् भवतीति प्रथमं 'प्रागजितादण' ६-१-१३ प्राप्नोति तस्य बाधको राष्ट्रक्षत्रिय' ६-१-११४ इत्यञ्, इदं द्वयमपि बाधित्वोत्सादित्वाद प्राप्नोति अणपवादे चेति वचनादिति स्थिते गणपाठात् 'राष्ट्रक्षत्रिय' ६-१-११४ इत्ययेव भवति । तेनोत्तरसूत्रेणेति तेनेत्यादिना ज्ञापकसिद्धं फलं दर्शयति, उत्तरसूत्रेणेति 'बहुध्वस्त्रियाम' ६-१-१२४ इत्यनेन, न च तस्याप्यनेन निषेधः, अत्र स्त्रियामित्यधिकारात् । नापि यत्र इति अयमर्थः, उत्साद्यञोपि 'यत्रोऽश्यापर्ण' ६-१-१२६ इत्यादिना लुप् भविष्यतीति न वाच्यं, तत्र गोत्राधिकाराद पत्यस्यैव लुप् भवति, न राजनि विहितस्येति । बहुष्वस्त्रियाम् ॥ ६. १. १२४ ॥ द्यन्तस्य शब्दस्य बहुषु वर्तमानस्य यो द्रिः प्रत्ययस्तस्यास्त्रियां लपं भवति । पञ्चालानां राजानः पञ्चालस्यापत्यानि वा पञ्चाला:, एवं पूरवः. अङ्गाः, लोहध्वजः एव, लौहध्वज्यः लौहत्रज्यौ लोहध्वजाः। बहुष्विति यन्तस्य विशेषणं न निमित्तम्, तत्र हि पञ्चालानां निवासः पञ्चालनिवासः, प्रिया वडा यस्य स प्रियवङ्गः, अङ्गानतिक्रान्तोऽत्यङ्गः, पञ्चालेभ्य आगतं पञ्चालमयम, पञ्चालरूप्यम्, लोहध्वज मयं, लोहध्वजरूप्यमित्यादौ पञ्चाल अब आम निवास इत्यादिस्थिते ' अन्तरङ्गानपि विधीन् बहिरङ्गा लुप् बाधते' इति बरवचनस्य लपि ट्रेलप न स्यात् । द्वेरिति पूर्ववदेव भिन्नप्रकरणस्यापि परिग्रहः । बहुष्विति किम् ? पाञ्चालः, लोहध्वज्यः । प्रियो वाङगो येषां ते प्रियवाङ्गा इत्यत्र न यन्तं बहुषु किं तर्हि समास इति लुप् न भवति, प्रत्ययः प्रकृत्यादेरिति नियमाद्धि न समासो यन्तो भवति । पञ्चालस्यापत्यं पाञ्चालस्तस्य तयोपित्यानि पञ्चाला इत्यत्र तु इनि लुप्तेऽञन्तमेव बहाल
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy