SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ । पाद. १. सू. १२२-१२३ ] श्रीसिद्धहेम चन्द्रशब्दानुशासने षष्ठोऽध्यायः [४७ कुरोर्वा ॥६. १. १२२ ।। कुरुशब्दात्परस्य द्रेय॑स्य स्त्रियां वा लुप् भवति । कुरोरपत्यं स्त्री कुरुः, कौरव्यायणी । 'कौरव्यमाडूकासुरेः' (२-४-७०) इति डायन् ।१२२। देस्त्रणोप्राच्यभर्गादेः ॥ ६. १. १२३ ॥ प्राच्यान् भर्गादींश्च वर्जयित्त्वान्यस्मात्परस्यानोऽणश्च द्रेः स्त्रियां लुप भवति । अञ् सूरसेनस्यापत्यं स्त्री शूरसेनी, एवमपाच्या, अण्-मद्री, दरत्, मत्सी ट्रेरिति किम् ? औत्सी, औपगवी । द्रावनवर्तमाने पुनद्रिग्रहणं भिन्नप्रकरणस्यापि द्रेलु बर्थम् । पसू:, रक्षाः, असुरी । पशु, रक्षस्, असुर इति राष्ट्रसरूपक्षत्रियवाचिनः । एषामपत्यं संघ: स्त्रीत्वविशिष्टो विवक्षित इति अणो: 'शकादिभ्यो द्रेलुप' (६-१-१२०) इति लुपि पुनः पर्वादिलक्षणः स्वाथिकोऽण् । तस्यापि स्त्रियामनेन लुप् । अञण इति किम् ? औदुम्बरी । साल्वांशत्वादि । अप्राच्यभईदेरिति किम् ? पाञ्चाली, चैदेही, पप्पली, मागधी, कालिङ्गी, वैदर्भी, आङ्गी, वाङ्गी, सौह्मी, पौण्ड्री, शौरमसी । पाञ्चलादयः प्राच्या राष्ट्रसरूपाः क्षत्रियाः। भर्गादि, भार्गी, कारूपी, भर्ग, करूप, करूश, केकय, कश्मीर, साल्व, सुस्थाल, उरश, यौधेय, शौकेय, शौभ्रेय, घार्तेय, धार्तेय, ज्यावानेय, त्रिगत, भरत, उशीनर इति भर्गादिः । यौधेयादिज्बावानेयान्तानां स्वार्थिकस्याओ द्रेः लुप् प्रतिषिध्यते । यौधेयीनां संघादि यौधेयमिति संघाद्यणर्थम्, लुपि हि सत्यामनन्तत्वाभावात् संघाद्यण न स्यात् । प्रकृतस्य तु अबः प्रसङ्गाभावात् न प्रतिषेधः, भरतोशीनरशब्दावसादिषु पठते । तयोरिहोपादानात् सत्यप्यणपवादे चेत्यस्मिन् उत्साद्यबं बाधित्वा द्रिसंशक एवाञ् भवतीति ज्ञाप्यते, तेन भरतानां राजानो भरता उशीनराणामुशीनरा इति राशि विहितस्यात्र उत्तरसूत्रेण लुप् सिद्धा भवति, उत्साद्यबस्तु द्रिसंज्ञाया अभावान्न स्यात् । नापि 'यत्रजः'-(६-१-१२६) इत्यादिना प्राप्तिः राज्ञामगोत्रत्वात् ।१२३॥ ___ न्या० स० देरत्रणो–पर्श रिति पर्शोरपत्यं बहवो माणवकाः 'पुरुमगध' ६-१-११६ इत्यण , शकादित्वाल्लुपि पर्शवः ते शस्त्रजीविसंघ स्त्रीत्वविशिष्टो विवक्षितः, 'पर्वादेरण' ४-३-६६ अनेन लुप्' 'उत्तोऽप्राणिनश्च' २-४-७३ इति ऊ, एवमुत्तस्योरपि ।। ___अणोरिति पशूरक्षसोः 'पुरुमगध' ६-१-११६ इत्यणः असुरात्तु राष्ट्रक्षत्रियादत्रः। शका दिभ्य इति स्त्रीत्वेऽपि प्राच्यत्वात् 'द्रेरणः६-१-१२३ इति न भवति । ___ स्त्रियामनेन लुबिति लुप्ताणान्तानां पर्वादोनां प्राच्यादावपाठात् 'नेत्रणः ६-१-१२३ इत्यनेन लुगू भवत्येव
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy