SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ३२] बृहबृत्ति-लघुन्याससंवलिते [पाद. १. सू. ७४-७८ ] जिझमश्नातीत्येवंशीलः, अजस्येव बस्तिरस्य, शकान अन्धयति, परिधीयते' 'मृश्वि' ६२७ (उणादि ) इति शकेरूनिः, अतेरिथिः, अनुदृश्यात् , शलाकावत् लेखावत् भूर्यस्य, विपिन' २८४ ( उणादि ) इति रोहिणी, समस्या अस्ति, विष्टि विगतो वशो यस्या वा, कुबेरस्य तुल्या कुबेरिकाः। ____ अम्बते अम्बायास्तुल्या वा, न विद्यते शोको यस्याः, विगता माता, विगतो धत्रो यस्याः, गुध्यते गोधा, शोभनं दाम नाम यस्याः । श्यामलक्षणादासिष्ठे ॥ ६. १.७४ ।। श्यामलक्षण इत्येताभ्यां वासिष्ठेऽपत्यविशेषे एयण् प्रत्ययो भवति । श्यामेयो वारिष्ठः । श्यामायनोऽन्यः । अवादित्वात् वृद्धे आयन, अवृद्ध तु श्यामिः, लाक्षणेयो वासिष्ठः, लाक्षणिरन्यः ॥७४॥ विकर्णकुपीतकात्काश्यपे ॥ ६. १.७५ ।। विकर्णकुपीतक इत्येताभ्यां काश्यपेऽपत्यविशेषे एयण् प्रत्ययो भवति । वैकर्णेयः काश्यपः, वैकणिरन्यः, कौषीतकेयः काश्यपः, कौषीतकिरन्यः ॥७५।। भ्रवो भ्रव च ॥ ६. १. ७६ ॥ भ्रूशब्दादपत्ये एयण् प्रत्ययो भवति भ्रुव चास्यादेशः । भ्रुवोऽपत्यं भ्रौवेयः ।।७६॥ न्या० स० ध्रुवो-ध्रौवेय इति यथा चुलुकस्याऽपत्यसंभवस्तथा भ्रुवोऽपि । कल्याण्यादेरिन चान्तस्य ॥ ६. १, ७७ ॥ कल्याण्यादिभ्योऽपत्ये एयण् प्रत्ययो भवति इन् इत्ययं चान्तस्यादेशः । कल्याण्या अपत्यं काल्याणिनेयः । सौभागिनेयः । कल्याणी, सुभगा, दुर्भगा, बन्धकी, जरती बलीवर्दी, ज्येष्ठा, कनिष्ठा, मध्यमा, परस्त्री, अनुष्टि, अनुसृष्टि इति कल्याण्यादिः । परस्त्र्यन्तानां 'ङयाप्स्यूहः' (६-१-७०) इति अनुदृष्टे: 'शुभ्रादिभ्य' (६-१-७३) इति एयण सिद्ध एव इनादेशमात्र विधीयते । अनुसृष्टेरुभयम् ।।७७॥ न्या० स० कल्या-शुभ्रादित्वात आनुदृष्टेयः, कल्याण्यादिपाठात् आनुदृष्टिनेयः । कुलटाया वा ॥ ६. १. ७८॥ कुलान्यटति कुलटा, कुलटाशब्दादपत्ये एयण प्रत्ययो भवति तत्संनियोगे इन् च वान्तादेशः । आवन्तत्वादेयण सिद्ध आदेशार्थं वचनम्, अत एवादेशस्यैव विकल्पो न त्वेयणः । कोलटिनेयः, कौडयः। या तु कुलान्यटन्ती शीलं भिनत्ति ततः परत्वात् क्षुद्रालक्षण एरणेव, कौलटेरः ॥७८॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy