________________
( पाद. १. सू. ७२-७३, श्रीसिडहेमचन्द्रशब्दानुशासने षष्ठोध्यायः । ३१
इतोऽनित्र ॥ ६. १. ७२ ॥ • इबन्तजितात् द्विस्वरादिकारान्तादपत्ये एयण प्रत्ययो भवति । नाभेरपत्यं नाभेय:, अनेरात्रेयः । अहेराहेयः, दुलेदोलेयः, वलेलेयः, निधेर्नेधेयः । इत इति किम् ? दाक्षिः । अनिन इति किम् ? दाक्षायणः । द्विस्वरादित्येव ? मरीचेरपत्यं मारीचः, कथमजबस्तेरपत्य माजबस्तेयः शकन्धेरपत्यं शाकन्धेयः परिधेः पारिधेयः शकुनेः शाकुनेय : अतिथेरातिथेय इति, शुभ्रादित्वाद्भविष्यति ॥७२॥ शुभ्रादिभ्यः ॥ ६. १. ७३ ॥
शुभ्रादिभ्योऽपत्ये एयण प्रत्ययो भवति । यथायोगमिमादीनामपवादः । शौभ्रेयः, वष्टपुरेयः । शुभ्र, विष्टपुर, विष्टपर, ब्रह्मकृत, शतद्वार, शताहार, शालाधल, किट (टीक), शालूक, कृकलास, प्रवाहण, भाण, भारत, भारम, कुदत्त, कपूर, इतर, अन्यतर, आलीढ, सुदत्त, सुदक्ष, तुद, अकशाप, वादन, शतल, शकल, (शक) शवल, खडुर, कुशम्ब, शुक्र, विग्र, वीज, अश्व, वीजाश्व, अजिर, मवक्र, मखण्डु. मकष्टु, मघष्टु, मृकण्डु, मृकण्डु, जिह्माशिन्, अजवस्ति, शकन्धि, परिधि, अणोचि, कणोचि, शकुनि, अतिथि, अनुदृष्टि, शलाकाभ्र, लेखाभ्रू, रोहिणी, रुक्मिणी, किकशा, विवशा, गन्धपिङ्गला, षडोन्मता कुमारिका, कुबेरिका, अम्बिका, अशोका, श्वन्, गङ्गा, पाण्डु, विमातृ, विधवा, कादू, गोधा, सुदामन, सुनामन् इति शुभ्रादयः ।। मवक्रान्तानामिजोऽपवाद एयण मखण्डवादीनां विमात्रन्तानामणः विधवाया एरणः कद्रूगांधयोश्चतुष्पादेयत्रः । सुदामन्सुनाम्नोरिबा शुभ्रस्य तु ज्येन समावेशार्थः पाठः, बहुवचनमाकृतिगणार्थम् ॥७३॥
न्या० स० शुभा-शोभते, 'ऋज्यजि' ३८८ (उणादि) इति, विष्टानि पुरणि येन विष्टं परं येन, ब्रह्मणा क्रियते स्म, शतं द्वाराणि यस्यां, शतमाहाति, शालासु निष्ठतिपृषोदरादित्वात् , टोकते 'नाम्युपान्त्य' ५-१-५४ इनि कः, शल्यणेणित् शालूकः । कृतकेन शलनि, प्रवाह यति नन्द्यादित्वादन:, मण्यते उपादेयतया, भरत यायम् , भाभी ग्मते, क्वादीयते स्म, कल्पते स्म कल्पते, 'मीमसि' ७४६ (Bणादि) इति, पूभ्यां क्ति , द्वयोर्मध्ये प्रकृष्टोऽन्यतरः, आलियते स्म, सुखेन दायते स्म, शोभना दक्षा यस्य, तुद.त 'नाभ्युपान्त्य' ५-१-५४ इति कः, अकं शपति, वादयति नन्द्यादित्वात् , शतं लाति, 'मोममि' ४२७ ( उणादि ) इति खइरः । को शाम्यति ‘शम्यमेणिद्वा' ३१८ ( उणादि), विगता नासिका यस्य, वियो जक, बीजश्चासौ अश्वश्च, 'स्थविरः' ४१७ (उणादि) इति अजिरः' मया लक्ष्म्या वक्रा, मया खण्डयति कषति घर्षति 'केवयु' ७४६ (उणादि ) इति 'झ्यापोबहुलम् ' २-४-२९,