________________
२६]
बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ५४-५७ ] यत्रित्रः ॥ ६. १. ५४॥
वृद्ध इति यनिमाविशेषणम्, वृद्धे विहितो यो यभिगो तदन्तान्यपत्ये आयनण् प्रत्ययो भवति । 'वृद्धाधुनि' (६-१-३०) इति वचनानीनि लभ्यते । गाय॑स्यापत्यं युवा गाायणः, वात्स्यायनः। दाक्षेरपत्यं युवा दाक्षायणः, लाक्षायणः, औदुम्बरायणः, तैलखलायनः। वृद्धविहितस्येजो अटणादिह न भवति । उदुम्बराणां राजा औदुम्बरिस्तस्यापत्यमौदुम्बरः औदुम्बगयणिर्वा । 'अवृद्धाहार्नवा' (६-१-११०) इति पक्षे आयनि, गार्या अपत्यं गार्गेय: दाक्षेय इत्यत्र परत्वात् ' याप्त्यूङः' (६-१-७०) इत्येयण भवति ॥५४॥
__ न्या. स. यनि-औदुम्बरायण इति उदुम्बरस्य गज्ञाऽपत्यं वृद्ध 'साल्वांश' ६-१-११७ इती. तस्यापत्यं युवा, एव द्वितायेऽपि । हरितादेनः ॥ ६. १. ५५ ॥
बिद द्यन्तर्गणा हरितादिः । वृद्ध विहितो योऽञ् तदन्तेभ्यो हरितादिभ्यो यून्यपत्ये आयनण प्रत्ययो भवति । हरितस्यापत्यं युवा हाग्तिायन:, केन्दासायन: । हरितादेरिति किम् ? वैदस्यापत्यं युवा बंदः । अत्रेनो लुप् । अन इति किम् ? हरितस्यापत्यं वृद्ध हारितः ।।५।। कोष्टशलङ्को क् च ॥ ६. १. ५६ ।।
क्राष्ट्ट शलकु इत्येनाभ्यां वृद्धऽत्ये आयन ण् प्रत्ययो भवति तयोश्वान्तस्य लुग्भवति । क्रोष्टुरपत्यं वृद्धं क्राष्ट्रीयन:, शालङ्कायनः ।।५६।। दर्भकृष्णामिशर्मरणशग्दच्छुनकादाग्रायणब्राह्मणवार्षगण्यवामिष्ठभागववात्स्ये ॥ ६. १. ५७ ॥
दर्भादिभ्य अ ग्रायण दिप यथासंख्यं वृद्धवपत्यषु प्रायनण प्रत्ययो भवति । दभाद ग्रायणे, दर्भगार.' . यणश्चेत् दार्भायणः, दाभिग्न्यः । कृष्णादब्राह्मणे, कायना ब्राह्मणः, +गिन्यः । अग्निशमणा वाषगण्ये, आग्निशर्मायणी वार्षगण्यः, आग्निमिरन्यः । रणाद्वासिष्ठ, राणायनो वासिष्ठः, राणिरन्यः । शरद्वतो भार्गवे, शारद्वतायनो भार्गवः, शारद्वतोऽन्यः । शुनकाद्वात्स्ये, शोनकायनो वात्स्यः, शौनकोऽन्यः । शरद्वच्छनको विदादी ॥५७॥
न्या० स० दर्भकृष्णा-दर्भादिभ्यः पक्षे बाह्वादीन् ।