________________
[ पाद. १. सू. ५०-५३ ) श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [२५ ३०० इति खिषः खिपः, नित्यलुबर्थमिति, अन्यथा ‘वायनणायनियोः '६-१-७२ इति विकल्पः स्यात् । यूनि प्रत्यये विधेये विशेष इति । आयनियो नित्वात् 'त्रिदार्षादणिोः ' ६-१-१४० इत्यनेन यून्युत्पन्नस्येबा लुब् भवति न त्वायनणः । शपभरदाजादात्रये ॥ ६. १. ५० ॥
शपभरद्वाज इत्येताभ्यामात्रेयापत्ये वृद्ध आयनम् प्रत्ययो भवति । शापायनः भारद्वाजायनः आत्रेयश्चत् । आत्रेय इति किम् ? शापिः, भारद्वाजः, भारद्वाजौ बिदादौ ॥५०॥ भर्गात्रैगर्ते ॥ ६. १. ५१ ॥
भर्गशब्दात्रैगर्तेऽपत्ये वृद्ध आयनञ् प्रत्ययो भवति । भायणस्वैगर्तश्चेत्, अन्यो भागिः ।।५१॥
आत्रेयाद्भारद्वाजे ॥ ६. १. ५२ ।।
आत्रेयशब्दावृद्धप्रत्ययान्ताद्भारद्वाजे यून्यपत्ये आयनम् प्रत्ययो भवति । आत्रेयायणो भारद्वाजो युवा । आत्रेयोऽन्यः । 'जिदार्षात्-' (६-१-१४०) इतीओ लुप् ।।२।।
- न्या० स०, मात्रे-अवेरपत्यं वृद्धम् ‘इतोऽनित्रः' ६-१-७२ आत्रेयस्यापत्यं युवा अनेनायनम् । द्वितीये बाह्वादीम् 'त्रिदार्षात' ६-१-१४० लुप् ।
नडादिभ्य आयनण ॥ ६. १. ५३ ॥ ___ नडादिभ्यो डसन्तेभ्यो वृद्धेऽपत्ये आयनण् प्रत्ययो भवति । नडस्यापत्यं वृद्धं नाडायनः, चारायणः । वृद्ध इत्येव ? नडम्यापत्यमनन्तरं नाडिः, णकारो वृदयर्थः । नड, चर, बक, मुञ्ज, इतिक, इतिश, उपक, लमक, सप्तल, (सत्तल) सत्वल, व्याज, (वाज) व्यतिकेत्येके । प्राण नर, सायक, दाश, मित्र, दाशमित्र, द्वीपा, द्वीप, पिङ्गर, पिङ्गाल, किंकर, किंकल, कातर, काथल, काश्यप, काश्य, नाव्य (ताव्य), अज, अमुष्य, लिगु, चित्र, अमित्र, कुमार, लोह, स्तम्ब, स्तम्भ, अग्र, शिशपा, तृण, शकट, मिकट, मिमत, सुमत, जन, ऋच्, इन्ध, ऋगिन्ध, मित, जनंधर, जलंधर, युगंधर, हंसक, दण्डिन्, हस्तिन, पञ्चाल, चमसिन्, सुकृत्य, स्थिरक, ब्राह्मण, चटक, अश्वल, खरप, बदर, शोग, दण्डम, छाग, दुर्ग, अलोह, आलोह, कामुक, (कामक) ब्रह्मदत्त, जदुम्बर, सण, लडू, केकर, (ककर) नाव्य, आलाह, ऋग, बषगण, अध्वर, बालिश, दण्डप इति नहादयः । बहुवचनमाकृतिगणार्थम् ॥५३॥ सि. ४