________________
२४]
बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० ४९ ] दादिषु पाठादा, इहायनम् आश्वः, आश्वायनः। शंखशन्दाद्विदादिष्वम् गर्गादिष् यम् कुजादिषु बायन्यः इहायनञ् । शाङ्खः शायः, शांखायन्यः, शाखायनः । जनशब्दान्नडादिषवायनण् इहायनम् । तत्र यूनि प्रत्यये विधेये विशेषः, जानायनिः जानायनो युवा । उत्सग्रीष्मयोरुत्सादिषु पाठोऽनन्तरार्थोऽनपत्यार्थश्च इह तु वृद्धेऽयमेव यथा स्यादित्येवमर्थः। औत्सायनः, ग्रेष्मायणः । अर्जुनशब्दस्य वाह्वादिषु पाठोऽनन्तरार्थः। वृद्ध स्वयमेव-आर्जुनायनः, वैल्येति विलिशब्दो भ्यान्तस्ततो यूनि प्रत्ययः, वैल्यायनो युवा ॥४९॥
न्या० स० अश्वा-गणः 'लटिखटि' ५०५ (ग्णादि) इति अश्वः, 'शमिमनी' ८४ (उणादि) इति शस्खः । अचि जनः । 'ऋजि प्रसते ‘रुक्मग्रीष्म ' ३४६ (उणादि) इति प्रीष्मः । याज' २८८ (उणादि) इत्युने अर्जुनः ।
विलेरपत्यं 'दुनादि' ६-१-११८ इति वैल्यः । ‘विन्दे लुक च' ६ (उणादि) इति विदः । 'नाम्युपान्त्य' ५-१-६४ इति के कुट, पुट, स्फुट । 'विपिन' २८४ इति रोहिणः । 'खर्जमार्जने च' 'कुमुल' ४८७ (उणादि) इति खर्जुलः । 'मामसि' ४२७ (उणादि) इति खजुरः, लत्वे खर्जुलः ।
पिञ्जयति 'मोमसि' ४२७ (उणादि) इति पितरः । भन्दते सुखी भवति 'स्थण्डिल'. ६-२-१३९ इति भदिलः । भति 'कल्यनि' ४८१ (उणादि) इति भटिलः । भण्डते 'भण्डे लुक् च' ४८२ (उणादि) भडिल:, भडिलः।
भटस्य तुल्यो भटकः, भण्डति 'पुतपित्त' २०४ ( उणादि ) इति भडितः। 'भण्डनं भण्डः संजातोऽस्य मण्डितः । प्रादृते 'पुतपित्त' २०४ (उणादि) इति प्रादृतः।
उन्दै स्थादित्वात के उदः । जे क्षिप् तान् अन्धयति क्षान्धः । 'प्रह' ५१४ (उणादि) इति प्रीव: । गमामुनत्ति राममुदकं यस्य वा रामोदः। अक्षी रामाणामुदक्षः रामोदक्षः । अन्धन गणाति अन्धग्रीवः। अचि काशः । घत्रि काणः। ग्रहादभ्यः किति गोल करणे के माहः, कर्मधारये गोलाहः । सुष्ठु अनिति स्वनः, अकीणां स्तावकानां स्वनः मर्कस्वनः । के शुनः । अचि वन, पत, पद । 'कृगो द्वे च' चक्रः । के कुलः । श्रवणं श्रवः, ततो मतुः, बहूनां मध्ये अषवती श्रविष्ठा ।
पून त्वष्टक्षतृ' ८६५ (उणादि) पावितः । 'ऋषिनाम्नाः करणे' ५-२-८६ पवित्रा । पविं वनं ददाति पविन्दाः । 'गोः' ७-२-५० इति मिन्प्रत्यये गोमिन् । अन्ये सुगमाः । ___ सह नरवैवर्तते सनखः । सन्त्यचि सनः । खडणू णिचोऽनित्यत्वेऽचि खडः । जल धात्ये उलयो रक्ये अचि नरः। अचि गदः । अर्हः। वीक्षः। विशाम्यति 'भापा' २९६ (उणादि) इति विशम्यः । णके दासकः । कर्मधारये चुपदासकः । धनं लब्धा धन्यः ।
धर्मादनपेतो धर्नाः। पुसि जायते स्म पुंसिजातः । शूद्रं कायात दकः। आतनोति 'भैरव' ५१९ (उणादि) इति भातवः । कर्मधारये उत्सातवः 'कितिकुडि' ५१८ (उणादि) इति कितनः। कित शाने 'प्रह' ५१४ इति किवः । खनूगू 'प्रह' ५१४ इति । ‘पम्पा'