SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् . [ 35 कोरक: कोरकं कुड्मलं अर्थप्राधान्यात् क्षारकोऽपि । करकः करकं कमण्डलुः करङ्कश्च, कन्दुक: कन्दुकं गिरिः अन्दुकः अन्दुकं गजवादबन्धनं, अनोकः अनोकं युद्धं सेना च, निष्क: निष्क, हेम्नः अष्टोत्तरं, शतं, पलं, कर्षः, हेम्नः, उरोभूषणं दोनारश्च । चषकः चषकं मद्यपानभाजनं विशेषक: विशेषकं तिलक: ।।8।। शाटककण्टकटविटङ्का, मञ्चकमेचकनाकपिनाकाः । पुस्तकमस्तकमुस्तकशाका, वर्णकमोदकमूषिकमुष्काः ॥ १०॥ शाटकः शाटकं वस्त्रविशेषः, कण्टक: कण्टकं रोमाञ्चः वृक्षभेदी च, टङ्कः पाषाणादिच्छेदोपकरणं गिरिशृङ्ग च, विटङ्कः विटङ्क कपोतपालोसंशं पक्षिविश्रामार्थं बहिर्निगतं दारु, वक्रदार्वाधारः तत्र हि कपोतपडिंक्तरुत्कीर्यते। ञ्चक: पल्यङ्कः, मेचक: वर्णविशेषः, नाक: स्वर्गः अाकाशं च, पिनाक: रुद्रधनुः, पुस्तक: लिखितपत्रसञ्चयः, णकप्रत्ययान्तोऽयम्, तेन पुस्तात् स्वार्थिककेन न सिध्यति । मस्तक: शिरः, उरणादौ तु कान्तोऽयं तप्रत्ययान्ताद्वा स्वार्थिकः कः, मुस्तक: मुस्ता। शाकं मूलकादि, वर्णकः विलेपनं, मोदक: लड्डुकः, मूषिकः प्राः, मुष्कः वृषणः ।। १० ।।। चण्डातकश्चरकरोचककञ्चुकानि, मस्तिष्कयावककरण्डकतण्डकानि । प्रातङ्कशूकसरकाः कटकः सशुल्कः, पिण्याकझझरकहंसकशंखपुंखाः ॥११॥ चण्डातकः अोरुकवस्त्रं. चरक: शास्त्रविशेषः। रोचकः क्षुत्, कञ्चुकः सन्नाहादिः, मस्तिष्कः मस्तकस्नेहः. यावक: अलक्तकः, करण्डकः पूष्पाद्याधारः, तण्डक शाल्यादिसारः, आतङ्कः इष्टवियोगतापरुक्शङ्कादिषु, घनन्तत्वात् पुसि। शूकः धान्यादेः शृङ्गः, सरकः मद्यभाजनं मद्यपाने तु त्रिलिङ्गः, कटक: सैन्यं सानुः वलयोऽद्रिशृगं च, शुल्क: मादौ राजदेयं स्त्रीविवाहपरिग्राह्य धान्यं च। पिण्याकः तिलादिखलः, झर्भरकः कलियुगं, हंसक: नूपुरं, शंखः कम्बुः वलयं प्राण्यङ्ग, पुङ्खः शरस्पृष्टम् ।। ११ ।। नखमुखमधिकाङगः संयुगः पद्मरागो, भगयुगमथ टङ गोद्योगशङगा निदाघः । क्रकचकवचकर्धिर्चपुच्छोञ्छकच्छा, व्रजमुटजनिकुञ्जो कुञ्जभूर्जाम्बुजाश्च ॥ १२ ॥ नखमुखे प्रसिद्ध, अधिकाङ्गः सारसनं यद् हृदि बध्यते युधि, संयुगः संग्रामः, पद्मराग: शोणमरिणः, भग उपस्थः, युगो यूपः, टङ्गः खनित्रं उद्योगः पराक्रमः शं गं शिखरं, निदाद्यः ग्रीष्मः, कचः करपत्रं, कवचः वर्म, कूर्चः भ्र मध्यं दोघश्मश्रु कैतवं च । ऋचोऽर्धमर्धर्चः । 'परलिङ्गो द्वंद्वोंऽशी' इत्यस्यापवादः । पुच्छः लाङ गूलं, उञ्छं जीविकाविशेषः, कच्छो बहुजलो देशः. व्रजः पन्थाः, उटजः तापसपर्णकुटी निकुञ्जः
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy