________________
लिङ्गानुशासनम् .
[ 35
कोरक: कोरकं कुड्मलं अर्थप्राधान्यात् क्षारकोऽपि । करकः करकं कमण्डलुः करङ्कश्च, कन्दुक: कन्दुकं गिरिः अन्दुकः अन्दुकं गजवादबन्धनं, अनोकः अनोकं युद्धं सेना च, निष्क: निष्क, हेम्नः अष्टोत्तरं, शतं, पलं, कर्षः, हेम्नः, उरोभूषणं दोनारश्च । चषकः चषकं मद्यपानभाजनं विशेषक: विशेषकं तिलक: ।।8।।
शाटककण्टकटविटङ्का, मञ्चकमेचकनाकपिनाकाः ।
पुस्तकमस्तकमुस्तकशाका, वर्णकमोदकमूषिकमुष्काः ॥ १०॥
शाटकः शाटकं वस्त्रविशेषः, कण्टक: कण्टकं रोमाञ्चः वृक्षभेदी च, टङ्कः पाषाणादिच्छेदोपकरणं गिरिशृङ्ग च, विटङ्कः विटङ्क कपोतपालोसंशं पक्षिविश्रामार्थं बहिर्निगतं दारु, वक्रदार्वाधारः तत्र हि कपोतपडिंक्तरुत्कीर्यते। ञ्चक: पल्यङ्कः, मेचक: वर्णविशेषः, नाक: स्वर्गः अाकाशं च, पिनाक: रुद्रधनुः, पुस्तक: लिखितपत्रसञ्चयः, णकप्रत्ययान्तोऽयम्, तेन पुस्तात् स्वार्थिककेन न सिध्यति । मस्तक: शिरः, उरणादौ तु कान्तोऽयं तप्रत्ययान्ताद्वा स्वार्थिकः कः, मुस्तक: मुस्ता। शाकं मूलकादि, वर्णकः विलेपनं, मोदक: लड्डुकः, मूषिकः प्राः, मुष्कः वृषणः ।। १० ।।।
चण्डातकश्चरकरोचककञ्चुकानि, मस्तिष्कयावककरण्डकतण्डकानि । प्रातङ्कशूकसरकाः कटकः सशुल्कः, पिण्याकझझरकहंसकशंखपुंखाः ॥११॥
चण्डातकः अोरुकवस्त्रं. चरक: शास्त्रविशेषः। रोचकः क्षुत्, कञ्चुकः सन्नाहादिः, मस्तिष्कः मस्तकस्नेहः. यावक: अलक्तकः, करण्डकः पूष्पाद्याधारः, तण्डक शाल्यादिसारः, आतङ्कः इष्टवियोगतापरुक्शङ्कादिषु, घनन्तत्वात् पुसि। शूकः धान्यादेः शृङ्गः, सरकः मद्यभाजनं मद्यपाने तु त्रिलिङ्गः, कटक: सैन्यं सानुः वलयोऽद्रिशृगं च, शुल्क: मादौ राजदेयं स्त्रीविवाहपरिग्राह्य धान्यं च। पिण्याकः तिलादिखलः, झर्भरकः कलियुगं, हंसक: नूपुरं, शंखः कम्बुः वलयं प्राण्यङ्ग, पुङ्खः शरस्पृष्टम् ।। ११ ।।
नखमुखमधिकाङगः संयुगः पद्मरागो,
भगयुगमथ टङ गोद्योगशङगा निदाघः । क्रकचकवचकर्धिर्चपुच्छोञ्छकच्छा,
व्रजमुटजनिकुञ्जो कुञ्जभूर्जाम्बुजाश्च ॥ १२ ॥ नखमुखे प्रसिद्ध, अधिकाङ्गः सारसनं यद् हृदि बध्यते युधि, संयुगः संग्रामः, पद्मराग: शोणमरिणः, भग उपस्थः, युगो यूपः, टङ्गः खनित्रं उद्योगः पराक्रमः शं गं शिखरं, निदाद्यः ग्रीष्मः, कचः करपत्रं, कवचः वर्म, कूर्चः भ्र मध्यं दोघश्मश्रु कैतवं च । ऋचोऽर्धमर्धर्चः । 'परलिङ्गो द्वंद्वोंऽशी' इत्यस्यापवादः । पुच्छः लाङ गूलं, उञ्छं जीविकाविशेषः, कच्छो बहुजलो देशः. व्रजः पन्थाः, उटजः तापसपर्णकुटी निकुञ्जः