SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् . [ 23 द्वन्द्व कत्वाव्ययीभावौ, क्रियाव्ययविशेषणे । कृत्याः क्तानाः खल् जिन् भावे या त्वात् त्वादिः समूहजः ॥ ६ ॥ द्वन्द्व कत्वं सुखदुःखं, अव्ययीभावः दण्डादण्डि, तूष्णींगङ गं देशः, पञ्चन दम, पारेगङ्गमित्यादि। क्रियाया अव्ययस्य च यद्विशेषणं समानाधिकरणं तद्वाचि नपुंसक, साधु पचति, प्राग्रमणीयं दिग् देशः कालो वा, एवमुदग् प्रत्यगित्यादि । भावे ये विहिताः कृत्याः क्तानाः खल् निन् तदन्तं नाम क्लीबम्, चैत्रेण कार्यं पाक्यं, कर्तव्यं करणीयं, देयं ब्रह्मभूयं ब्रह्मत्वमित्यादि । क्ताना इति प्रश्लेषात् आनानानटो गृह्यन्ते, क्त चैत्रेण कृतं, आनेति कानानशोर्ग्रहणं, पेचानं पच्यमानं चत्रेण, अनट निर्वाणं, अन इष स्थानं मैत्रेण । खल् दुराढ्यंभव मंत्रेण । जिन् समन्ताद् रावः सांराविणम् । भावे त्वतल' [७-१-५५] इति त्व प्रत्ययादारभ्य ब्रह्मणस्त्वमिति त्वमभिव्याप्य ये प्रत्यया त्व-यएयण-अञ्-अण्-अकञ्-ईय-त्वरूपास्तदन्तं नाम क्लोबम् । त्व-तदात्वं तत्कालः। यःसख्यं मंत्री, वणिज्यं तु स्त्री क्लीवम् । एयण-कापेयं कपेः क्रीडादिकम् । अञ्-द्व पं द्वीपिनो जातिः कर्म च। अण्-चापलम् । अकञ्---प्राचार्यकं, प्राचार्यता। ईयहोत्रीयम् । त्व-ब्रह्मत्वम् । समूहे जाता ये प्रत्यया प्रण, अकञ्, ण्य, इकण, य, ईय, ड्वण्, अञ्, एयपास्तदन्तं नाम क्लीबम् । अण-भैक्षं, अकञ् प्रौपगवकं, ण्य केदार्य, इकण कावचिक, य ब्राह्मण्यं, ईय अश्वीयं, ड्वण पावं, अञ् शौवं, एयञ् पौरुषेयम् इत्यादि ।। ६ ।। त्रायत्र्याधरण स्वार्थऽव्यक्तमथानकर्मधारयः । तत्पुरुषो बहूनां चेच्छाया शाला विना सभा ॥ १० ॥ - गायत्र्यादीनि च्छन्दोनामानि स्वार्थे योऽण तदन्तानि क्लोबानि, गायत्रयेव गायत्रम्, एवमानुष्टुभादीन्यपि। अव्यक्त अव्यक्तलिङ गवाचि क्लीबम् । किं तस्या गर्भेजातं, यत्तत्रोत्पद्यते तदानय, इदं च शिष्टप्रयुक्त ष्वेव द्रष्टव्यं, अधिकारोऽयं गृहतः स्थूणा इति यावत् । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र नसमासं कर्मधारयं च वर्जयित्वा योऽन्यस्तत्पुरुषः स नपुंसकं भवतीति अधिकृतं वेदितव्यं, छायान्तस्तत्पुरुषः क्लीबः, सा यदि येषां बहूनां समुदितानां संभवति, शलभानां छाया शलभच्छायं, शरच्छायम् । बहूनामिति किम् ? कुड्यस्य छाया कुड्यच्छाया। सेना शालेत्या दिना विकल्पे प्राप्ते वचनं, नित्यार्थम् । शालां मुक्त्वाऽन्यत्रार्थे यः सभाशब्दस्तदन्तस्तत्पुरुषः क्लीबः, स्त्रीसभं, दासीसभं, मनुष्यसभं तत्समूह इत्यर्थः । अनञ् कर्मधारय इत्येव ? असभा, परमसभा, परमसभाया उत्तरपदत्वविज्ञानादिह न स्यात्, स्त्रीणां परमसभा स्त्रीपरमसभा एवमुत्तरत्राऽपि ।। १० ।।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy