________________
लिङ्गानुशासनम् .
[ 23
द्वन्द्व कत्वाव्ययीभावौ, क्रियाव्ययविशेषणे ।
कृत्याः क्तानाः खल् जिन् भावे या त्वात् त्वादिः समूहजः ॥ ६ ॥ द्वन्द्व कत्वं सुखदुःखं, अव्ययीभावः दण्डादण्डि, तूष्णींगङ गं देशः, पञ्चन दम, पारेगङ्गमित्यादि। क्रियाया अव्ययस्य च यद्विशेषणं समानाधिकरणं तद्वाचि नपुंसक, साधु पचति, प्राग्रमणीयं दिग् देशः कालो वा, एवमुदग् प्रत्यगित्यादि । भावे ये विहिताः कृत्याः क्तानाः खल् निन् तदन्तं नाम क्लीबम्, चैत्रेण कार्यं पाक्यं, कर्तव्यं करणीयं, देयं ब्रह्मभूयं ब्रह्मत्वमित्यादि । क्ताना इति प्रश्लेषात् आनानानटो गृह्यन्ते, क्त चैत्रेण कृतं, आनेति कानानशोर्ग्रहणं, पेचानं पच्यमानं चत्रेण, अनट निर्वाणं, अन इष स्थानं मैत्रेण ।
खल् दुराढ्यंभव मंत्रेण । जिन् समन्ताद् रावः सांराविणम् । भावे त्वतल' [७-१-५५] इति त्व प्रत्ययादारभ्य ब्रह्मणस्त्वमिति त्वमभिव्याप्य ये प्रत्यया त्व-यएयण-अञ्-अण्-अकञ्-ईय-त्वरूपास्तदन्तं नाम क्लोबम् । त्व-तदात्वं तत्कालः। यःसख्यं मंत्री, वणिज्यं तु स्त्री क्लीवम् । एयण-कापेयं कपेः क्रीडादिकम् । अञ्-द्व पं द्वीपिनो जातिः कर्म च। अण्-चापलम् । अकञ्---प्राचार्यकं, प्राचार्यता। ईयहोत्रीयम् । त्व-ब्रह्मत्वम् ।
समूहे जाता ये प्रत्यया प्रण, अकञ्, ण्य, इकण, य, ईय, ड्वण्, अञ्, एयपास्तदन्तं नाम क्लीबम् । अण-भैक्षं, अकञ् प्रौपगवकं, ण्य केदार्य, इकण कावचिक, य ब्राह्मण्यं, ईय अश्वीयं, ड्वण पावं, अञ् शौवं, एयञ् पौरुषेयम् इत्यादि ।। ६ ।।
त्रायत्र्याधरण स्वार्थऽव्यक्तमथानकर्मधारयः ।
तत्पुरुषो बहूनां चेच्छाया शाला विना सभा ॥ १० ॥ - गायत्र्यादीनि च्छन्दोनामानि स्वार्थे योऽण तदन्तानि क्लोबानि, गायत्रयेव गायत्रम्, एवमानुष्टुभादीन्यपि। अव्यक्त अव्यक्तलिङ गवाचि क्लीबम् । किं तस्या गर्भेजातं, यत्तत्रोत्पद्यते तदानय, इदं च शिष्टप्रयुक्त ष्वेव द्रष्टव्यं, अधिकारोऽयं गृहतः स्थूणा इति यावत् । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र नसमासं कर्मधारयं च वर्जयित्वा योऽन्यस्तत्पुरुषः स नपुंसकं भवतीति अधिकृतं वेदितव्यं, छायान्तस्तत्पुरुषः क्लीबः, सा यदि येषां बहूनां समुदितानां संभवति, शलभानां छाया शलभच्छायं, शरच्छायम् ।
बहूनामिति किम् ? कुड्यस्य छाया कुड्यच्छाया। सेना शालेत्या दिना विकल्पे प्राप्ते वचनं, नित्यार्थम् । शालां मुक्त्वाऽन्यत्रार्थे यः सभाशब्दस्तदन्तस्तत्पुरुषः क्लीबः, स्त्रीसभं, दासीसभं, मनुष्यसभं तत्समूह इत्यर्थः । अनञ् कर्मधारय इत्येव ? असभा, परमसभा, परमसभाया उत्तरपदत्वविज्ञानादिह न स्यात्, स्त्रीणां परमसभा स्त्रीपरमसभा एवमुत्तरत्राऽपि ।। १० ।।