________________
8
]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
परवल्लिङ्गतापवादोऽस्य पाठः । वृत्रोऽन्धकार: रिपुश्च, मन्त्र: ऋगादिलक्षणः, अमित्रा वैरी । अरिनामत्वादेव सिद्धे संयक्तरान्तत्वात क्लीबत्वबाधनार्थं वचनम, कटप्रः समह 'पुण्ढ़ो दैत्यविशेषेक्षुभेदयोरतिमुक्तके' प्रार: आरकूटः, द्रवनामत्वात् क्लीबत्वे प्राप्तेऽस्य पाठः। अथ लान्ताः २६ कल्लोलस्तरङ्गः, अर्थप्राधान्यादुल्लोलोऽपि, उल्लः सूरणः, खल्लः कृतौ हस्तपादावमर्दनाख्यरुजि च, तल्लस्तडागः ।। १२ ।। कण्डोलपोटगलपुद्गलकालवाला
वेला गलो जगलहिङ गुलगोलफालाः । स्यादेवलो बहुलतण्डुलपत्रपाल
वातूलतालजडुला भृमलो निचोलः ॥ १३ ॥ . कण्डोल: पिटकाख्यं भाजनम्, पोटगल: काश: नडश्च, पुद्गलः परमाणुः देहश्च । कालो मृत्युः, वालोऽश्वकरिवालधिः, तूटो तु बाहलकात स्त्रियाम, आवेलचवितताम्बलम, गलः सर्जरसः, अर्थप्राधान्यात् कलकल इत्यपि, कण्ठे तु तन्नामत्वादेव पुस्त्वम् । द्रवनामत्वात् क्लीबत्वे प्राप्तेऽस्य पाठः, जगल: पिष्टमद्यम्, हिङ गुलं दारदं, गोल: सर्वतोवृत्तः बालक्रोडनकाष्टे स्त्रीपत्राशनादौ क्लीबः, यस्तु गोल एव गोलक इति स्वार्थिकप्रत्ययान्तो मृते भर्तरि जारजस्य वाचकः स प्राश्रयलिङ्गः। फाल: कुशी, देवल: देवायतनम्, बहुलः कृष्णपक्षः, तण्डुलः धान्यसारः विडङ गं च । पत्रपालः दोर्घाछरी । वातूलः वातसमूहः वातासहे चोन्मत्ते चाश्रयलिङ गः । ताल: गीतकालक्रियामान करतलादौ। जडुलो देहे कृष्णं लक्ष्म । भृमलो रोगविशेषः, निचोल: निचुलकम्, उपसर्गस्यातन्त्रत्वात् चोल: स्त्रीणां कूसकश्चोल: ।। १३ ।।
कामलकुद्दालावयवस्वाः ख वरोरवयावाः शिवदावौ।
माधवपणवादीनवहावध्र वकोटीशांशाः स्पशवंशौ ॥ १४ ॥
कामलो 'मरौ रोगेऽवतसे ना कामलस्त्रिषु कामुके' कुद्दालः खनित्रविशेषः । अथ वान्ताः १२-अवयव: अङ्गम् । स्व आत्मा स्वभाव: ज्ञातिश्च, अर्थे तु पुक्लीबः प्रात्मोये तु गुणवृत्तित्वादाश्रयलिङ्गः। स्रवः स ग्भेदः, रौरवो नरकभेदः, याव: अलक्तकः, शिवो वेदादिः, दावो अरण्यम्, वह्निविशेषेत पूस्त्वं सिद्धमेव, अर्थप्राधान्यादव इत्यपि 'कानने वनवह्नौ च स्याद्दावो दववन्नरि', माधवो मधुमिश्र पासवः, स्वाथिके के माधवकः, माघे मासभेदे मघौ विष्णौ च सिद्धमेव पुंस्त्वम्, स्त्रियामपीति कश्चित्, पणवः पटहः, आदीनवो दोषः परिक्लिष्ट: दुरन्तश्च, हावः भावसूचकः, ध्र व आतौ शिवे शङ्को इत्यादि। अथ शान्ता: ७ कोटीशो लोष्टभेदनः, अर्थप्राधान्यात् कोटिशोऽपि, अंश: भागः, स्पशः संपरायः प्रणिधिश्च, 'वंशो वर्ग कुले वेणौ पृष्ठस्यावयवेऽपि च ॥ १४ ॥
कुशोड्डीशपुरोडाश-वृषकुल्मासनिष्कुहाः । अहनिवू हकलहाः पक्षराशिवराश्यषिः ॥ १५ ॥