________________
2
]
श्रीसिद्धहेमचन्द्र शब्दानुशासने
अन्तान्तं नाम पुलिङ्गम्, पर्यन्तोऽवसानम्, विष्टान्तः मरणम्. प्रत्यन्तस्य बाहुलकत्वान्नपुंसकत्वमेव । इमन् प्रत्ययान्तं अल् प्रत्ययान्तं च नाम पुलिङ्गम् ---इमन्प्रथिमा, म्रदिमा, द्रढिमा इत्यादि। नन्तत्वेनैव सिद्धे इमन् ग्रहणं 'पात्वात् त्वादिः' इति नपुसकबाधनार्थम्, यस्त्वौणादिकस्तस्याश्रयलिङ्गता, भरिमा पृथ्वी, वरिमा तपस्वी इत्यादि । अल, प्रभव: 'प्रभवस्तु पराक्रमे, मोक्षेऽपवर्गः इत्यादि । तथा क्यन्तं श्तिवन्तं (च) नाम पुलिङ्गम्-किः अयं वृतिः वृतूङ धातुस्तदर्थश्च । श्तिव्-अयं पचतिः डुपची धातुस्तदर्थश्च । श्तिव्साहचर्यात् 'इकिश्तिव् स्वरूपार्थे' [५-३-१३८] इति विहितस्यैव के हरणम् । तथा न प्रत्ययान्तं नङप्रत्ययान्तं (च) नाम पुलिङ्गम् । 'स्वप्नः स्वापे प्रसूप्तस्य, विज्ञाने दर्शनेऽपि च' प्रश्नः पृच्छा, नङ विश्नो गमनम, तथा घ प्रत्ययान्तं घञ् प्रत्ययान्तं च नाम पुलिङ्गम् । घ:, कर: 'करो वर्षोपले रश्मी, पाणौ प्रत्यायशुण्डयोः ।' परिसरो मृत्यौ देवोपान्तप्रदेशयोः, उरश्छदः कवचं प्रच्छदश्चोत्तरपट:, छदस्य तु नपुसकता वक्ष्यते इत्यादि । घअन्तम्-पादः । पादो बुध्नांह्नितुर्यांशरश्मिप्रत्यन्तपर्वतादिषु, प्राप्लावः स्नानम्, भावः,
'भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ।
क्रियालोलापदार्थषु विभूतिबन्धजन्तुषु । अनुबन्धः प्रकृत्यादेरनुपयोगी । दासंज्ञकाद्धातोर्यः कि: प्रत्ययो विहितस्तदन्तं नामपुलिङ्गम् । आदि: प्राथम्यम्, व्याधिः रोगः, उपाधिर्धर्मचिन्ता कैतवं कुटुम्बव्यावृतो विशेषणं च. उपधि: कपटम, उपनिधि: न्यासः, प्रतिनिधिः प्रतिबिम्बम् , संधि : पुमान् सूरुङ्गादौ । परिधिः परिवेषः, अवधिस्त्ववधानादौ, प्रणिधिः प्रार्थनमवधानं चरश्च, समाधि: प्रतिसमाधानं, नियमो मौनं चित्तैकार्थ्यं च, विधिः काल: कल्पो ब्रह्मा विधिवाक्यं विधानं दैवं प्रकारश्च । वालधिः पुच्छम्, शब्दधिः कर्णः, जलधिः समुद्रः. अन्तद्धिर्व्यवधा, प्रधेस्तु नेमौ स्त्रीपुसत्वं रोगविशेष स्त्रीत्वं. शिरोधेस्तु स्त्रीत्वम्, इषुधेस्तु स्त्रीपुसत्वं वक्ष्यते इत्यादि । भावे खः, भावेऽर्थे यः खो विहितस्तदन्तं नाम पुलिङ्गम् । प्राशितस्य भवनम् आशितंभवो वर्तते, तृप्तिरित्यर्थः । भाव इति किम् ? पाशितो भवत्यनया आशितंभवा पञ्चपूली, अकर्तरि च क: स्यात्, भावे कर्तृवजिते च कारके यः कः प्रत्ययस्तदन्तं नाम पुलिङ्गम् । प्राखूनामुत्थानमाखूत्थः, विहन्यतेऽनेनास्मिन् वा विघ्न अन्तरायः इत्यादि । अकर्त्तरि चेति किम् ? जानातीति ज्ञा परिषद् ॥१॥
हस्तस्तनौष्ठनखदन्तकपोलगुल्फ, केशान्धुगुच्छदिनसतु पतद्ग्रहाणाम् । निर्यासनाकरसकण्ठकुठारकोष्ठ, हैमारिवर्षविषबोलरथाशनीनाम् ॥ २॥
हस्तादीनां नाम जलध्यादीनां तु सभिदां सप्रभेदानामपि पुलिङ्ग भवति । हस्तनाम, पञ्चशाखः, करः, शयः, अयं शय्यायामपि यान्तत्वात् पूसि, हस्तस्य तू पूनपुसकत्वम्, स्तननाम स्तनः, पयोधरः, कुचः वक्षोजः इत्यादि। प्रोष्ठनाम प्रोष्ठः अधरः, दन्तच्छदः इत्यादि । नखनाम, करज:, कररुहः, मदनाङ कुशः इत्यादि। नख: